SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 147 ment used for corrections; occasional marginal notes; complete. Saka 1748. Jyotisa Age Author — Nārāyana. Subject – A Karagagrantha. :: Begins fol. 16. श्रीगणेशाय नमः श्रीगुरुं परमानंदं वराभयकरं शिवं अरुणाकरकांतकं शिरसा प्रणिपत्य च १ सिंदूरारुणशोभांगं दिव्याभरणभूषितं पाशांकुशधरं देवं नत्वा सिद्धिविनायकं २ तडिद्दीप्तिदिगंतांतां बालार्कारुणभासुरां शरच्चंद्रकलाकीर्णां पश्यंतीं भुवनत्रयं ३ तुर्यमध्याब्जसदनां वैखर्या मनसा स्तुतां तामचित्यां परां देवीं महालक्ष्मीं प्रणम्य च ४ बालावबोधजननीं दृक्तुल्यज्ञानदायिनीं कुर्वे यतिमाख्येन पद्मलीलाविलासिनीं ५ fol. 24 इति श्रीपद्मलीलाविलासिन्यां मध्यमाधिकारः १ fol. 26 इति श्रीपद्मलीलाविलासिन्यां स्पष्टाधिकारः २ Ends - fol. 60 आप्तं स्थितिघटीस्वेष्टकालो द्विरयुतो युतः areviमुक्तिकालौ च मध्यः स्वेष्टघटीषु वै ११ अश्लेषैद्रांत्य धिष्णांते गंडांतेन युतः पुनः त्रिगुणोज्वलत्कालः शुभः पुण्येन मंगले १२ इति श्रीपद्मलीला विलासिन्यां पाताधिकारः ११ इति श्रीमत्पंडितनारायणकृत पद्मलीला विलासिनीकर्णग्रंथः समाप्तिमगमत् नागान्धिशैलेंदुमिते च शाके राधासिते मारगुरौ लिलेख त... सुबोधां किल पद्मलीलाविलासिनीं वै गुरुदासनामा १
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy