SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ E. Sārasvata हिमालयादामलयाचलं यो विशोभयामास [ महीं यशोभिः | आसीन्नृपाल ( : ) स्पृहणीय संपत् साधुसदे (?) महींपाल इति प्रसिद्ध: (द्धिः ) ॥ २ ॥ अ ( भा )र्येषु वर्यः परकार्यधुर्यः स्मर्यः सतां पौरसरोजसूर्यः । तत्सूनुरौदार्यनिधिर्बभूव कोराभिधो दुहृदवार्यधैर्यः ॥ ३॥ त( स ) त्सेवितो ललितलक्षणकांतमूर्तिराज्ञाप्रसा (मो) दनकरः सदनं [ कलानां ? ] । जैवातृकः कुवलयप्रथितोपकार ( : ) पामा ( ? ) भिधान उदियाय ततो नृसोमः ॥ ४ ॥ प्रथितविपुल श्री श्री मालान्ववायविशेषकः सकल ( ज )गतीजाग्रत्कीर्तिः सुधीरनसूयकः । अमितविभवो गोवा साधुः सुतो ( अ ) जनि जानकीरमणचरणप्रेमानंदादुदंचितसात्विकः ॥ ५ ॥ तत्सुतः सुकृतशोभितसंपत्प्रीणितावनिवनीपक आसीत् । भव (वैभवे ? )यविकृतो भुवि मूर्तः पुण्यराशिरिव यापव (?) साधु (ः) ॥ ६॥ अभूत्कुटुंब स्थितिभारधारिणी ( ?मदी ) यदीया सहधर्मचारिणी । सदान्न दानवतदीक्षयाजनं कुशेशयाकारशया पुपोष या ॥ ७ ॥ तन्नंदनौ सुमतिसाधितपौरुषार्धा (र्था) वापनिमग्नजनतोद्धरणे समर्थों । ख्याता गुणैर्जीवनमेधसंज्ञावाज्ञावशीकृतनृपौ सकृपावभूताम् ॥ ८ ॥ श्रीविलासवति मंडपदुर्गे स्वामिनः खलविसाहिगयासात् ( ? ) प्राप्य मंत्रिपदवीं भुवि याभ्यामर्जितोज्झितपरापकृतिः श्रीः ॥ ९ ॥ [ खलविसाहिगयास = खिलजि - साहि गयासुद्दीन ? ] जीवनो भुवनपावनकीर्तिः मंत्रिभारमु (म ) नुजे विनिवेश्य । ब्रह्मवित्स जगदीश्वरपूजा कौतुकेन समयं समनैषीत् ॥ १० ॥ नमदवनसमर्थो [?]न्दविज्ञानपार्थः । सुजन विहिततोषः श्रीनिधिर्वीतदोषः ॥ अवनिपतिशरण्यात् प्रौढधीर्मेघमंत्री मफरलमलिकाख्यां श्रीगयासादवाप ॥ ११ ॥ पतिव्रता जीवनधर्मपत्नी धन्या मकूनाम कुटुंबमान्या । श्रीपुंजराजाख्यमसूत पुत्रं मुंजंवतिन्नैश्वरितैः(?मुंजं च तैस्तैश्च ) रितैः पवित्रं ॥ १२ ॥ 209 जयति मदनमुग्धः सज्जनप्रेमसांद्रः सगुणमणिसमुद्रः कीर्तिविद्योतचंद्रः । नयविनयविनिद्रः पुण्यलक्ष्मीसमुद्रः समरसम (य )रुद्रः पुंजराजो नरेंद्रः ॥ १३ ॥ 27 [Des. Cat. Vol. II, Pt. II]
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy