SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 210 Grammar यस्याभाति सभा (ति)रस्कृतमदप्रन्हप्रभावोद्धुरक्षोणीमंडनमंडलेश्वरमहा(रा)जन्यमान्यान्विता। विद्यावृंदविनोदमोदविभवद्रोमांचविद्वद्वचोजाग्रदूपसरस्वती निवसतिलक्ष्मी(विनमतिलक्ष्मी विलासायिता ॥१४॥ अनुजे गुणवत्युदारचित्ते (गुरुदेवद्विजभक्ति )भाजि पुंजे। यदुपाहितराज्यकार्यभारः प्रभुतासौख्यमनाकुलं बिभर्ति ॥ १५॥ रसोल्लसितया(दि!) गिरा चतुरचित्तमानंदयन् । कलासु सकलासु यः कलि(तकेलि )कौतुहलः। विमत्सरतया दधनिखिलशास्त्रतत्वज्ञतां करोति करुणाकरोवनमनषि( वरमनीषि ?)सन्मानतां ॥१६॥ प्रतिगृहस्वानअनुलित ... ." महिमायः क्षोभकालेप्यनंदत् ॥१७॥ अनिवारितवांछितार्थदानैरतिदुर्भिक्षबुभुक्षयार्दितानां । गणशः समुपेयुषां जनानामकरोज्जीवितरक्षणं यदेकः ॥ १८ ॥ अनेकशो येन विधीयमानैर्मूलादिदानैरुपलभ्य संपत् । विद्वज्जनो दीव्यति विंदमानः श्रीभारतीसंनिधिसख्यसौख्यम् ॥ १९ ॥ वि(बु)धानभिनंदतो विपक्षक्षितिभृत्ज्ञातपराक्रमस्य (यस्य)। उदयधुधि चापमाशु शंसत्यरिनारीनय(ने)षु भूरिवर्षम् ॥ २० ॥ योयं रुचिरचरित्रो गुणैर्विचित्रैरति(प्र) सभम् । दिग्दंतावलदंतली(? दंतावली) विलक्षं यशः सुनुते ॥ २१॥ सोयं टीकां व्यरचयदिमां चारुसारस्वतस्य व्युप्तित्सूनां समुपकृतये पुंजराजो नरेंद्रः। गंभीराथै रुचितविवृतैः स्वीयसूत्रैः पवित्रानेनामभ्यस्यत इह मुदा शारदा सुप्रसन्ना ॥ इति श्रीमालभारती(श्रीमालकुलश्रीमाल') श्रीपुंजराजविनिर्मिता सारस्वतटीका संपूर्णा ॥ Verse 17 as found in 256 of 1895-98 इति गृहनभिगंप(प्रतिगृहमभिगम्य) स्वर्णनित्योचि( निष्कान्वि )तानामुपचितकुतुकानां मोदकानां प्रदानैः। विदलितदुरवस्थान् लक्षसंख्यान् गृहस्थान् अतुल(लित)महिमा यः क्षोभकालेप्यनंदत् ॥ Reference – India Office Catalogue, Part II, No. 801. Rajendralāla Mitra's Catalogue of the Sk. Mss. in the library of the Asiatic Society of Bengal, Part I-Grammar, p. 151. Berlin Catalogue No. 776%; Cal. Sk. Coll. Catalogue, fasc. 20, No. 108.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy