SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 208 Grammar . e a different hand. First and last pages as also p. 36 - rather damaged. Not very correct. Complete.. Age - Samvat 1625. Author of the text Anubhūtisvarūpācārya, of the commentary Puñjarāja. Subject — The aphorisms of Sārasvata grammar as expounded by Anubhūtisvarūpācārya with a commentary by Puñjarāja. नमः । Begins: Text-प्रणम्य परमात्मानं बालधीवृद्धिसिद्धये। सारस्वतीमृर्जु कुर्वे प्रक्रियां नातिविस्तराम् ॥१॥ इंद्रादयोऽपि यस्यांतं न ययुः शब्दवारिधेः । प्रक्रिया तस्य कृत्स्नस्य क्षमो वक्तुं नरः कथम् ॥२॥ ....... तत्र तावत्संज्ञा संव्यवहाराय संगृह्यते । भइउऋल समानम् । माननप्रत्या: हारम(ह)णाय वर्णाः परिगण्यते ॥ etc. Tika - ॐ । सिद्धिः। श्रीसरस्वत्यै नमः। मानदैकनिधि देवमंतराय".." । .................."वरदावरदानन ॥ ................"शांद्रे हृदि संनिधाय । श्री पुंजराजः कुरुते मनोज्ञां सारस्वतव्याकरणस्य टीकां ॥२॥ इह ग्रंथस्य कर्ता निरंतरायमीप्सितार्थसिध्यै etc. Ends Text - रादिफो वा रेफः । रकारादीनि नामानि शृण्वतो मम पार्वती। मनः प्रसन्नतामेति रामानानि (रामनामाभि?)शंकया। ...! लोकाच्छेषस्य सिद्धिरिति यथा मातरादेः॥ अवताद्वो हयग्रीवः कमलाकर ईश्वरः। -....... सुरासुरनराकारमधुपापीतपंकजः॥१॥ स्वरूपांतोनुभूत्यादिशब्दोभूयत्र सार्थः(र्थकः १)। स मस्करी शुभां चक्रे प्रक्रियां नु रोविता(? चतुरोचितां)॥२॥ इति सारस्वता ॥ Com. - Fol. 107a इति प्रसाया वाचा वियिच्यार्थमस(सं)शर्य। टीका सारस्वतस्ये(यं) यथामति विनिर्मिता ॥१॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy