SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Grammar लक्ष्मीधरश्च तनयः कुलकीर्तिधर्म प्रोद्ययशोनिलय एव विशिष्टबुद्धिः । श्रीमजनाईननिभश्च"."(जनार्दनोथ ?) रामं सदा रमयति स्म विचित्रवृत्तः ॥ ७ ॥ ऋग्वेदस्य शुभाश्वलायनमहाशाखां पठन्सन्मणिः। . स्मृत्युक्तोत्तमधर्मकर्मतरणिः सद्बुद्धिगंगामणिः । श्रीमत्पंडितवर्यमौक्तिकमहाहारावलीश्रीमणिः । सर्वाशासुखदो जयत्यनुदिनं श्रीरामचिंतामणिः ॥ ८ ॥ लक्ष्मीधरेण तनयेन जनार्दनेन धर्मार्थवत्प्रतिदिनं सहितो कुधेन । यो भासते प्रभुरिव प्रथितः पृथिव्यां श्रीराम एष जयति द्विजदेवभक्त्या ॥९॥ यो वा वासुधया जगत्प्रतिदिनं सौख्यान्वितं श्रद्धया मूर्धा सत्कमलेन साधुविधिना संपूज्य कर्तुं श्रिये। नित्यं वांछति विष्णुभक्तिनिरतो दीने दयालुः सदा सोयं श्रीनरसिंहसूरितनुजो रामोस्तु रामप्रियः ।। श्रीमत्तेलंगदेशोद्भवविमलकुलः श्रीनृसिंहो द्विजेन्द्र : साक्षात्कांत्या नृसिंहोभवदतिविमलो यस्य रामस्तनूजः। कामांबागर्भरत्नं बुधकवितिलको बालबोधकदक्षा टीकां सारस्वतस्य श्रुतिसमसुखदां रामभट्ठीं तनोति ।। लक्ष्मीधराख्यश्च जनाईनश्च पुत्राविमौ साधुतरौ हि यस्य । येनोत्तमाः श्रीकविकालिदासकाव्यत्रयस्य व्यरचीह टीकाः॥ श्रीमद्दम(म्म )णदेशमंडनमणिर्वल्शाढनामा पुरी पाश्चात्योदधितीरभूमिनिकटा काशीव संराजते । यत्रास्ते कविचक्रवर्तितिलकैः(कः) श्रीरामचंद्रो बुधः सौभाग्यैकनिधिः पवित्रहृदयस्तिष्ठन्गृहे तापसः ॥ श्रीमानुइनपंडितोभवदिति व्याख्यातृवर्यो महानांध्रः साधु वशिष्ट एव चरितरु(4)ग्वेदिवोत्तमः । यस्य श्रीनरसिंहनामतनयः श्रीकामदेव्यां सुतं रामं संजनयत्यमुं स गुणिनं श्रीरामभक्तं बुधं ॥ सः श्रीमात्रामचंद्रो बुधविबुधजनाल्हादको वा कलाभिः सर्वत्रख्यातकीर्तिस्फुरदमलतरज्योत्स्नया पूतविश्वः । पुण्यैः पूर्णः समस्तद्विजकुलसुखदज्ञानदानाय नित्यं टीकां सारस्वतस्य प्रतिपदविशदां रामभट्टीं करोति ॥ श्रीमत्तेलंगदेशे धरणिमणिरिवोरंगलः पर्वतेन्द्रो ऽगस्त्याशाकंठरत्नं भवति नृपमणियंत्र राजा प्रत्मपः । रुद्रोभूयस्य राज्ये प्रथितबुधमहानुहुनः पंडितेन्द्रो त्पुत्रः श्रीनृसिंहो विबुधकविपतिः पुत्रमाप्तारामं ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy