SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ E. Sarasvata 190 यो द्वारकां समधिगम्य जगद्गुरुं श्रीनारायणं हि भजति स भवं विहातुं। पाण्मासिकं समकरोद्रतमाप्तभक्तिर्भार्यासुपुत्रशुभसाधुवधूसमेतः ।। दिग्दतिस्थापितस्वप्रचुरगुणधनो व्याप्नुवानो दिर्गतान् गत्वा क्षेत्रं कुरूणा(णां?) यदुचं(चि)तमकरोत्स्वस्थ सूर्योपरागे। प्राप्तो मायां( या )पुरी तां सुरसरिति हरिद्वारमास्ते च यस्यां रामस्स( ? )त्तीर्थयात्रां व्यतनुत सह सत्पुत्रलक्ष्मीधरेण ॥ हरिद्वारे च गंगायां रामश्च हरिसंनिधौ । अस्थीनि मातृमुख्यानां सुहृदां मुक्तये न्यधात् ॥ स्थित्वा सौख्येन तस्यां विधिवदुरुधिया तीर्थ सेवा च कृत्वा सिद्धं प्राप्य द्विजेंद्रं दिनकरमिति तं सत्सहायं च विष्णुं । गंगायां नौविमानैरुभयतटभुवो वर्त्मना पुत्रयुक्तो । रामः श्रीहस्त(? °स्ति)नाख्यं पुरममलमगात् पांडवानां निवासं ॥ रष्ट्राग्री(?) हस्त(? °स्ति)नाख्यं पुरमतिसुखदं स्वर्नदीतीरभूमौ कृत्वा तत्तीर्थयात्रां शुभतरविधिना ह(ह)ष्टचित्तः सपुत्रः। भुक्त्वा स्वेच्छानुरूपं विविधमखभुवं पांडवानां विलोक्य स्थानं कर्णस्य दानप्रवितरणसुखं दृष्टवानेष रामः ॥ गढमुक्तेश्वरं नाम तीर्थ गंगातटे शुभं । संप्राप्तः ससुतो रामः प्रस्थितो हस्तिनापुरात् ।। श्रीमन्मुक्तेश्वराख्यं चिरमतिसुखदं दुर्गमासाद्य रामः स्थित्वा तस्मि(?'स्मिरूयह वै समुचितमकरोत्तीर्थयात्रा समग्रो। HIGHरोतीर्थयात्रा समग्रा। गंगायां यत्र पूतो नघु(हु)ष इति नृपः सर्पयोनेश मुक्तः स्वर्ग प्राप्तश्च मुक्तो भवति मृतजनः श्राद्धडैिकदानात् ।। माढमुक्तेश्वरात्तीर्थाद्गामुत्तीर्य पूर्वतः। संप्राप्तः ससुतो रामः शंभरं हरिमंदिरं ॥ यस्मिन् शंभरनाम्नि तीर्थनिकरे वाराणशी(सी)वच्छुभे कल्की विष्णुरतीवदुःसहतरो भूत्वा तथांते कलेः। भारुह्याश्वमतिप्रभं च समितौ धृत्वा महात्सि(? °सिं) करे हत्वा म्लेंछनृपान्करिष्यति कृतं धर्मस्वरूपं युगं ।। जयति स रामः शुभधीः कृत्वा तत्तीर्थयात्रा विधानात् । श्रीमती विनयनयौ लक्ष्मीधरजनाईनौ यत्पुत्रौ॥ संभरे तीर्थयात्रां च कृत्वा वाराणशीसमां। पुण्यां गंगातटे रामः कपिलां नगरीमगात् ॥ श्रीमत्यां कंपिलायां पुरि वसति हरो यत्र रामेश्वराख्यो गंगा यस्याः समीपे वहति जनहितं पावनं सज्जलौघं । तत्रांध्रज्ञातिवाः स्वजनपरिवृता गोत्रजा भ्रातृपुत्राः . सश्रीकाः सत्कुटुंबाः प्रियसुहृदमना भट्टरामस्य संति ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy