SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ E. Sārasvata Ends - The etia section which begins on fol. 145b, is incompleto on fol. 359b, which ends – अजिज्ञापयिषदिप् इति । अजिज्ञपयिष दिप् इति । अज्ञीप्सदिप् इति । प् इत् । - .. Colophon - इति विद्वत्कुलचक्रचूडामणिचक्रवर्तिभट्टश्रीनरसिंहात्मजभट्टश्रीरामविर चितायां सारस्वतटीकायां विद्वत्प्रबोधिन्यां रामभव्यां०. Each Colophon is followed by two to five verses, which while recording the different stages reached in the course of a pilgrimage undertaken by the author with his family, give incidentally some particulars about the author, his sons, and his literary works. The verses give a very pleasing picture of what a pilgrimage was like some two or three hundred years ago. As however the record is not complete only a few verses are given below. आंध्रश्रीनरसिंहसूरितनुजः कामांबिकासंभवः श्रीरामस्मरणैकनिर्मलमनाः श्रीरामनामा बुधः। श्रीसारस्वतसंज्ञकस्य कुरुते ग्रंथस्य टीकां च तां - यस्यां साधुमनोरमा समभवत् संज्ञाख्यसत्प्रक्रिया ॥१॥ (the fourth line occurs with variations at the end of each section). लक्ष्मीधरेण पुत्रेण साधुना पितृभक्तिना। जनाईनेन तद्वञ्च युक्तः संराजते हि यः॥२॥ A good many verses are devoted to the praise of these two sons. Some of them as possessing other interesting information are given below : यो द्वारकां समधिगम्य कुटुंबयुक्तो वासं विधाय हरिपूजनभक्तिवित्तः । मासानव प्रतिदिनं द्विजभक्तियुक्तो ___ऽतिष्ठत्पवित्रमतिरात्महितप्रियाहः ।। ३॥ पिनोक्तिमखंडितां समकरोद्यो ज्ञानतश्चात्मजो लोकोक्तिप्रथितां प्रसन्नमनसा श्रीविष्णुवत्सादरात् देवानां द्विजवृद्धबंधुसुहृदां साधुप्रशांतात्मजित् संन्याशि( सि )प्रदयालुदातृवशिनां पूजां यथोक्तां व्यधात् ॥ ४॥ श्रीरामलक्ष्मीधरो ज्येष्ठः कनिष्ठश्च जनाईनः । • सुपुत्रौ यस्य राजेते स रामो जयतीह सन् ॥५॥ गोदावार(?)नेकाश्च सिंहस्थे च बृहस्पतौ । यात्राः समकरोत्साधु पित्रा मात्रा सुतेन च ॥६॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy