SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 188 Grammar पृष्ठमात्राs, legible, and generally correct writing, red chalk copiously used. Incomplete. Age - Old in appearance. Author - Rāmabhatļa, son of Narasimha and Kāmā and father of Lakşmidhara and Japārdana, originally belonging to तैलंगदेश and author of commentaries on the three काव्यs of Kalidasa. Subject - A diffuse commentary on the Sarasvataprakriya of Anubhūtisvarūpācārya. Begins - ॐ नमः श्रीगणेशाय ॥ श्रीमन्मातंगशुंडाप्रबल(त )मुखसदाग्रस्तविघ्नौघदुष्ट सिद्धथा बुद्धथा च देव्या जनहितकृतये पार्श्वयोः सेव्यमानं । . भक्तानां सिद्धिबुद्धिप्रदमनिशमुमाशंभुपुत्रं गणेशं वंदेहं कार्यसिद्धयै सुरदितिजनरैर्वदितं विघ्नराजं ॥१॥ वाग्देवता विमलवाङ्मयमौक्तिकाढ्या मन्मूर्द्धपद्मपरिपूजितपादपद्मा। तां भारती च विदधातु मुखे शुभां मे भूयां यया सुकविशेखरशेखरोहम् ॥२॥ श्रीरामकृष्णौ मम मानसस्थौ हंसौ सदा सौख्यकरौ भवेताम् । यनाममंत्रस्मृतिमात्रतश्च संसारसिंधोन भयं न विघ्नात् ॥ ३ ॥ मीमांसाद्वयशुद्धदुग्धनिकरश्रेष्ठक्षुनिासभृत् श्रीरत्नाकरराजहंसमनसौ न्यायोक्तिधाराधरौ । वेदांतामृतसिंधुहंसरुचिरौ भाष्याटवीसिंहवद् भट्टाचार्यसुतौ गणेशविबुधश्रीरामचंद्रौ भजे ॥४॥ भदृश्रीनरसिंहमात्मपितरं श्रीमन्नृसिंहप्रभं स्वस्थाचारविधिं गुणोघजलधिं वेदादिविद्यानिधि । कामांबां च पतिव्रतागुणगणैः साध्वीगणस्याग्रणीं भक्त्या भर्तुररुंधतीमिव परां वंदे वशिष्ठाकृतेः ॥ ५॥ युष्मभ्यं नम एव भो बुधजनाः प्रत्येकमुक्तैः पदैः । हृज्जाड्यप्रदरीगुहांधतमसप्रध्वंसिनीं दीपिका । सत्सारस्वतशब्दशास्त्रजलधेर्बालप्रबोधावहां टीका साधु करोमि पुण्यततये श्रीरामभट्टीमिमां ॥६॥ यद्यपि सारस्वतस्य ग्रंथस्य बन्ह्य(न)ष्टीकाः संति तथापि सकलबालावबोधनिपुणां टीका कर्तुकामः प्रथमश्लोकसंबंधिनं कवेरभिप्राय वर्णयामि ॥ प्रणम्य० ॥ ग्रंथकर्ता अनुभूतिस्वरूपाचार्यः कथयति । etc.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy