SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ E. Sárasvata Author - Harṣakirtisūri, of both the Dhatupaṭha and the Dhatutarangini. He is the pupil of Candrakirtisūri, the author of Sarasvatadipikā. Subject A metrical Dhatupāṭha according to the Sarasvata grammar arranged after the manner of पाणिनीयधातुपाठ in ten classes, and a running commentary on the same, named Dhātutarangini. Begins Ends - - नमस्कृत्य महोनंतं नित्यं सत्यं चिदात्मकं ॥ स्तो ( स्वो ? )यं (? प ) ज्ञधातुपाठस्य क्रियते पंजिका मया ॥ १ ॥ तत्रादौ शिष्टाचारप्रतिपादनार्थं चिकीर्षितस्य ग्रंथस्य निर्विघ्नपरीसमाप्त्यर्थं चेष्टदेवतानमस्कारमाह ॥ श्रीसर्वशं जिनन्नत्वा स्मृत्वा सारस्वतं महः । सारस्वते धातुपाठं वक्ष्ये संक्षेपतः स्फुटं ॥ २॥ सर्व भूतं भविष्यं वर्तमानं च जानातीति सर्वशः etc. Dhātupātha— श्रीमनागपुरीयाव्हतपोगणकजारुणाः । श्रीचंद्रकीर्तिसूरींद्राचंद्र वच्छुभ्रकीर्तयः ॥ १३ ॥ तच्छिष्या हर्षकीर्त्यान्हसूरयो व्यदधुः स्फुटं । धातुपाठमिमं रम्यं सारस्वतमतानुगं ॥ १४ ॥ 183 पंडेलवालसद्वंशे हिमसंहार ( हेमसिंहा ? ) भिधः सुधीः । तस्याभ्यर्थनया ह्येष निर्मितो नंदताच्चिरं ।। १५ ।। Dhatutarangini इति श्लोकत्रयं सुगमं । नवरष (षं)डेलवालसद्वंशे । इति षंडेलदा (बालज्ञातौं । वाकलीवालगोत्रे । टुंकनगरे सांबलापार्श्वनाथप्रासादकारक[ नेमीदासपुत्र v. 4 ] साहश्रीजइतातत्पुत्रसाहगेहा । तस्यात्मजसाह || हेमसिंहाभ्यर्थनया । माग्रहेणायं ॥ धातुपाठः कृतः स च चिरं नंदतात् ॥ समृद्धिमान् भवतु । विस्तारं प्राप्नोत्वित्यर्थः । निपाताश्वोपसर्गाश्च धातवश्चेति ते श्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनं ॥ १ ॥ संख्याने सर्वधातु (तु) नामेतेषामेकसंख्यया । अष्टादशशतान्येकनवत्युत्तरतां (१८९१) ययुः ॥ २ ॥ कविकल्पद्रुमे तु ॥ इति स्फीतः सप्तदशशत्याषहानष्टया (षट्कोनषष्टया ? ) धातुस्कंदो बुद्धैः (वैः) सेन्यः कविकल्पद्रुमः फलं ॥ ३ ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy