SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 182 Grammar Begins - नमः श्रीगोतमस्वामिने ॥ ध्यानमभ्यस्यतां नृणां सुधाधाराधगंसितां ॥ त्रयीतारणधारां वा (वा)णी वंदेतरामहं ॥१॥ भाषा भगवती सर्वा प्रायसो(शो) धातु[७] स्विता ॥ चौरिवारमात् प्रसिद्धा ये सर्वे स्वमृतवर्तिनाः ॥ २॥ पुत्रेण व्यासनृपतेः प्रभादित्येन धीमता ॥ स्वं तंत्रकत्तरि प्रोक्ताः सप्तमी वर्तमानयोः॥३॥ व्यत्ययो बहुलं सूत्रं तथा त्यक्तात्मने पदं ॥ बह्वर्थतां तथा तेषामनेकार्था हि धातवः ॥ ४ ॥ विशेषकं ॥ ये धातुतिलकं नाम मूर्तसारस्वतं हृदि ॥ धारयति ध्रुवं तेषां जाव(य)ते भारतीभरः ।।५॥ Begins अवचूरि- कालाध्वभावदेशानां कर्मसंज्ञया अकर्मकस्वस्य विधानात् साँगे कर्मणि भावे चात्मनेपदादीनि भवंति। Ends - वपते सीव्यतीक्षु च तक्षति त्वचयत्यपि ॥ विलीयते द्रवेद्गौ"प्रश्रौति दोग्धितां तथा ॥ ९९॥.. . इत्थं धनं कर्म करोति पापी स्म हरि नैव मतिं विधत्ते ॥ यत्पादपूजापचितं पुमांसं निषेवते मुक्तिनितबिनीह ॥१०॥ इत्यौदीच्यद्विजप्रभादित्येन निम्मितं शतं ॥ Ends, अवचूरि – पेवृड् सेवृड् सेवने निषेवते ॥ १०० ॥ इति शतकस्यावचूरिः । धातुपाठः धातुतरङ्गिणीसहितः Dhātupātha with Dhātutarangiņi ___38 No. 167 1869-70 Size - 8 in. by 64 in. Extont - 166 leaves, 10 lines in a page, about 24 letters in a line. Description - Foreign paper. Devanāgari characters, neat, bold and legible writing. Very incorrect. Complete. Age -Seems to be a new copy.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy