SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Grammar द्वात्रिंशदधिकधातुद्विसहस्त्री २०३२ पत्र पूरितः श्रवपां? ... कविकल्पतरु यादकादशपल्लवः फलदः॥ सपादलक्ष्यं चेश(त्सवं ग्रंथमानं विद्वि(धी)यते। . तदा स्यात्सर्वधातूनां सर्वरूपनिरूपणं ॥४॥ चेतस्येवं विचार्यैव ग्रंथविस्तरभीतितः। व्युत्पत्तिमात्रसिद्धयर्थ दिग्मानं दर्शितं मया ॥ ६॥ गछे यन्त्र पवित्रतावनितले हम्मीरदेवाचितः सरिस श्रीजयशेखरः सखा ? चरितश्रीशेखरः सद्गुणः । रूणायां पुरि सीहडस्य वचनादल्लावदीभूभुजा सद्वासःफुरमानदानमहितः श्रीवज्रसेनो गुरुः ॥१॥ सूरिश्रीप्रभुरत्नशेखरगुरुर्विद्यानिधियं मुदा। सक्रौ(क्षौ ? )मैः किल पर्यधापयदरंपेरोजसाहिप्रभुः। श्रीमत्साहिशिकंदरस्य पुरतो जातः प्रतापाधिको। ढिल्यां नागपुरीयपाठकवरः श्रीहंसकीव्हियः॥२॥ आनंदं जनयन् सदा मुनिजनेष्वानंदरायः सभूत् । प्रादाद्यस्य चिराय रायपदवीं श्रीमान् हमाऊंनृपः। श्रीमत्साहिसलेमभूमिपतिना संमानितः सादरं । सूरिः सर्वकलिंदि(का)कलि(तधीः) श्रीचंद्रकीर्तिप्रभुः ॥३॥ साहेः संसदि पद्मसंदरगणिर्जित्वा महत्पंडितं । क्षौमग्रामसुषा(खा?)सनाद्यकबरश्रीसाहितो लब्धवान् । हिंदूकाधिपमालदेवनृपतेर्मान्यो वदान्योधिकं । श्रीमद्योधपुरे सुरेप्सितवसाः (चाः) पब्बाव्हयः पाठकः ॥४॥ तद्गच्छामलमंडनं सुविहितश्रीचंद्रकीर्तिप्रभोः। शिष्यः सूरिवरः स्फुरद्युतिभरः श्रीहर्षकीर्तिः सुधीः। तेनेयं रचितात्मनिर्मितशुभश्रीधातुपाठस्य सद्वृत्तिः स्फूर्तिमियतु यावदुदितः श्रीपुष्पदंताविमौ ॥५॥ धातुपाठस्य टीकेयं माम्ना धातुतरंगिणी।। प्रक्षालयतु विज्ञानामज्ञानमलतां(मांतरं ॥६॥ शुद्धबोधजलागाधामिमां धातुतरंगिणीं। अवगाह्य बुधाः सम्यक् कुर्वतां निर्मला मतिं ॥७॥ Colophon - श्रीमनागपुरीयतपागछाधिपभट्टारकश्रीहर्षकीर्तिसूरिविरचितं स्वोपज्ञ धातुपाठविवरणं संपूर्ण । समाप्ता चेयं धातुतरंगिणीनाम्नी धातुपाठटीका ॥ Reference - Jinaratnakosa, Vol. I, p. 197.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy