SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Stotra Description.— Country paper ; Devanagari characters ; old in appearance; handwriting bold legible and uniform; borders ruled in triple red lines; complete; folio No. 81 and 82 together. 296 Age.— Samvat 1821 ( Author.-- ( of the text ) - Samba " = A. D. 1765 ). " comm.) not mentioned. Begins. — ( text ) fol. rb. शब्दार्थत्व विवर्त्तमान परमज्योतिरजोगोपतेः । रुगीतोभ्युदितः पुरोरुणतया यस्य त्रयी मंडले ॥ भावद्वर्णपदक्रमेरिततमः सप्तस्वराश्वैर्विय- । द्वियास्पंदनपनन्नित्र नमस्तस्मै परब्रह्मणे | etc. Begins. (com.) fol. 1b.. ॥ ॐ नमः श्रीगणाधिपतये नमः । ॐ नमः श्रीसूर्याय ॥ यो विश्वजिघृक्षयांवरमणिः प्राचीं दिशं मंडपं । ढांशुर्द्विजमूरियोगिनमनस्तुत्यर्थचिंताञ्चितः ॥ आदित्याभिधमंडलोदरमहः श्रीमत्सुधातर्पिता । कादित्य इहोमिति प्रतिदिनं तं भानुमीडे परं ॥ १ ॥ बंदे चराचरात्मानं सूर्ये शोभनदर्शनं । देवानीकं जगन्नेत्रं त्रिलोकी व्यापितेजसं ॥ २ ॥ नवा कृष्णं गुरुं देवं सांबं जांबुवतीसुतं । तत्प्रणीतं रवेः स्तोत्रं व्याख्यास्यामि यथामतिः ॥ ३ ॥ etc. Ends.— ( text ) fol. 82. इति परमरहस्यश्लोकपंचाशदेषा । तपननवन पुण्यासागमब्रह्मचर्चा ॥ हरतु दुरितमस्मद्वर्णिता कर्णिता वो । दिशतु सुखसमृद्धिं मातृवद्भक्तिभाजां ॥ ५३ ॥ etc. Ends. (com.) fol. 83. hi कविराज सांकृतेर्वेद स्मृतिन्यायसं । सिद्धादिव्य समस्ततत्वचरितप्रयोतिपद्यात्मनः ॥ सानंद रचिता कवेः प्रियकरी रामाभिधानेन सा ॥ केपी मुदेऽस्तु सर्वविदुषामार्केदुतारोदयं ॥ ३ ॥ | J121.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy