SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 1121.] Stotra 295 Begins.- fol. 16. ॥ श्रीसवित्रे नमः । श्रीभैरव उवाच । देवि देषि महादेवि सर्वाभयवरप्रदे। वं मे प्राणधियात्प्रीता वरदोहं तव स्थितः ॥१॥ किंचिन्मे प्रार्थय प्रेम्णा वक्ष्येत संपदाम्यहं । देव्युवाच ॥ भगवन देवदेवेश महारुद्र महेश्वर ॥२॥ यदि देयोघरो मह्यं बरयोग्यास्म्यहं यदि । देवदेवस्य सवितुर्षद नाम सहस्रकं ॥ ३ ॥ etc. Ends.- fol. isb. भृणुयायः परं दिव्यं मूर्यनामसहस्रकं । अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने । अभक्ताय कुव्यलाय परशिष्याय पार्वति । कर्कशाय कुशीलाय दुर्जनायाद्य बुद्धये ॥ गुरुभक्तिविहीनाय निंदकाय शिवागमे । देयं शांतय शिष्याय गुरुभक्तिपरायण ।। च (2) कुलीनाय मुभक्ताय सूर्यभक्तिपराय च । इदं तत्वं हि तत्वानां बेदागमरहस्यकं ॥ सर्वसर्वप्रयोगोत्थं गोपनीयं स्वयोनिषत् । इति श्रीरुद्रयामलतंत्रे देवीरहस्ये श्रीसूर्यनामसहस्त्र समाप्ति ।। भी। सूर्यस्तोत्र Suryastotra with with टीका गूढार्थप्रकाशिका Commentary Gūdhārthaprakā ikā 426. No. 1121 1899-1915. Size.— 94 in by 5} in. Extent.- 84 leaves; 9 lines to a page ; 22 letters to a line.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy