SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ II22.1 Stotra 297 नानावेदपुराणशास्त्रनयवित्सांबात्मसूक्तेः कथ .. तत्वार्थ विवरीतुमल्पधिषणोह्यल्पश्रुतो मादृशः ॥ शक्तो भक्तिवशात्तथापकिमपि प्रोक्तं यदन्नादरा। तेन श्रीसविताजमत्प्रसविता प्रीणातु रामात्मकः ॥ ४॥ ॐ चित्पादर्थसामर्थ्यान् श्रुतिस्मृत्यनुसारतः । मूलग्रंथानुपूर्वाञ्च व्याख्येयेयं बुधैः कृतिः ॥५॥ श्रीसूर्यकरुणासिंधो भवरोगविनाशन । स्मरतां नमतानित्यं प्रसीद भगधन्मयि ॥ ६॥ इति भीसांबादित्यस्तोत्रटीका गूढार्थप्रकाशिका समाप्ता | संवत् १८२१ ना वर्षे वैशाषमासे शुक्लपक्षे ७ सप्तमि तिथौ शनौ वारेण भीसांबछतसूर्यस्तोत्रसटीकायां समाप्तं लिपिते त्रीवाडीशीरोमणजीसूतस्थंभभमणेन श्रीपं. चपढ़नार्थ बारोटवेलजीतकेवल ॥ १०५० संख्या. सूर्यहृदयस्तोत्र Sūryahrdayastotra 594(2).. No. 1122 Visrama (i). Size.-8 in. by 4g in. Extent-9 leaves ; 10 lines to a page ; 20 letters to a line. Description.- See No. 594 12 under सूर्यस्तोत्र. Age.- Samvat 1679 ( = A, D. 1623) Author.- Vyasa. Subject.- Süryastotra from the Araṇyakaparvan of the Maha bhārata. Begins.- fol. ॐ नमः श्रीसूर्याय ॥ . ज्ञानं च धर्मशास्त्राणां । गुह्यात् गुह्यतरं परं । मया कृष्ण परिज्ञातुं । वाग्मयं सचराचरं ॥१॥ सूर्यस्तुतिमयं न्यासं । वक्तुमर्हसि माधव । भक्त्या पृच्छामि देवेश । कथयस्व प्रसादतः ॥ ete. 38 ... Stotra]
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy