SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 123.] The Svetāmbara Narratives 159 Ends.- ( text ) fol. 5870 आयुष्माम् भव भूपता ! न(३)इ अजयन(३): शान्त्यान(३) सुबुद्धान(३) एषी(३)न् । जिष्णात(३)वर्ज तदै(४)द(न्द)वे जय चिरं 'चौ(४) लुक्य' चूडामणे!॥ मानृण्यीकरणात् प्रवर्तय निज संवत्सरं चेत्पृ(त्यू)षि ब्वाधो(घो)षत्सु सदा नृपः पदविधिर्यद्वत् समर्थो()भवत् ॥१०२॥ -- (com.) fol. 588 पदविधिद्वत् समर्थो(s)भवदित्यनेन समर्थः पदविधिरिति सूत्रार्थों ज्ञापितः । शार्दूलविक्रीडितछंदः ॥१०२ अष्टाविंशः पादः समर्थितः ___ इति श्रीजिनेश्वरमरीशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध. 10 हेमचंद्राभिधानशब्दानुशासमन्याश्रयवृत्तौ विंशः सर्गः समर्थितः ॥ संपूणे । चेदं महाकाव्यं । तत्संपूर्णे च तदृत्तिरपि । श्री'चांद्रे' विपुले कुलेऽतिविमले श्रीवर्द्धमानाभिधा चायेंद्रस्य जिनेश्वरोंऽतिषदभूत् सूरिदिजानां पतिः। श्रीमदू(दुर्लभराजसंसदै(दि) वसत्प(त्य)ध्वानमुबो(यो)त्य यः । साधन साधुविहारिणा व्यरचयच्छी गुर्जर(रा)बावनौ ॥१॥ .. संवेगरंगशालां सुधाथपत्वे शिवपथिकहेतोः॥ यां(गों)त सिद्धिपथं तापट्टे स जिनचंद्रसूरिरुदैत् ॥२॥ तत्पद्देऽभयदेवसरिरभवद् यः पार्श्वकल्पद्रुमं । सच्छाय(यं) श्रितदत्तवांछितफलं श्री स्तंभने ऽरोपयत् ॥ जंतूनां हितहेतवेऽत्र सुघटा अर्थे स यद्यद्रसैः। ____संपूर्णाश्च नवांगवृत्तिसरसी(:) श्रेयोच॑स्वासाव्यता । ३॥ तच्छिष्यो जिनवल्लभो गुरुरच्चारित्र्यपावित्र्यतः । सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः॥ [5]सिद्धाकर्षणमंत्रको न्वखिलसाद्विद्याभिरालिंगनी(नात)। कीर्त्या सर्वगया प्रसाधितन भोयानाग्यविद्यो ध्रुवं । ४ ॥ तत्पट्टांबरसूरडंवरधरः कृष्णातिदैवतैः ____ सेव्य : श्रीजिनदत्तसूरिविभः प्राइयां युगाग्रीयतां ॥ केनाप्यस्खलित[:]प्रती(ता)पगु(ग)रुडो यस्य त्रिलोक्या स्फुर स्वाट (वोट)मयास्यते(ति) श्रितंबतां विघ्नाहिपाशान् क्षणात् ५ 30 तत्पट्टाचलचूलिकांचनमलंचक्रेऽष्टवर्षोऽपि स श्रीसांद्रो जिनचद्रसूरिसुगुरुः कंठीरवा (भो)पमः॥ यं लोके(को)त्तररूपसंपदमा(म)पेक्ष्य स्वं पुलिंदोपमं मत्वानो नु दधौ स्मरस्तदुचितांश्चापं शरान पंव(च) च.६ (आ)रुह्य क्षितिभुत्सभाचतुरिका निर्जित्य दुर्वादिन स्तेद्रो(जोऽ)मो(नौ) ज्ज्वलिते लसत्यनुदि(श) नावे यशोदुंदुभिः 35
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy