SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 160 Jaina Literature and Philosophy [123. पाणीकृत्य जयश्रियो गुरुमहर्यः सारदां मातरं । पृथ्वी चोन्मुदितां व्यधाजिनपतिः सूरिः स जज्ञे ततः ॥७॥ प्रासादोत्तमतुंगशृंगसुभगं पर्यस्करोद तत्पदं श्रीमान् सूरिजिनेश्वरोऽत्र भगवान गांगेयकुंभप्रभः । माधुर्यातिशयभिया निरुपमा यहाचमन्वहतो नूनं सा(s)पि सिता सु(मु)धा च लवणं वारीय चोत्तारणं ८। पो रूपातिशया विदूषकमिवानगं हसत्यंजसा सौम्यत्वान्न(न्नु) ददाति लक्ष्ममिषतः पत्रावलंवं विधौ । नानासिद्धिरमाद्रुतान करकजाजित्वेकलक्ष्याश्रितं पद्मं चात्तनृणाननं वितनुते मा(म)न्यन्ये) मृणालच्छलात् । ९ । सूरिजिनरत्न इह बुद्धिसागरसधी रमरकीर्तिः कविः पूर्णकलसो(शो) बुधः । ज्ञो(ज्ञौ) प्रबोधेदुगणिलक्ष्मितिलको प्रमो दादिमादयो यद्विनेयोत्तमा १० सगुरोस्तस्यादेशात् स कर्णकर्णोत्सवं विवृतिमेतां । स्वमतिविभवानुसरान्मुनि धादभयतिलकगणिः ॥११॥ आम्नाती सर्व(विद्यास्वविकलकविताकेलिकेलि(ली)निवामः काब्धेः पारदृश्वा त्रिभुवनजनतोपक्रियास्वात्तदीक्षः । निःशेषग्रंथसाथै मम गुरु[:] रिह तु याश्रयेति प्रकामं टीकामेतां स लक्ष्मीतिलककवि(रवि): शोधयामास सम्यक । १२ अय्ये द्वादशभित्रयोदशशते (१३१२) श्रीविकमादेष्वियं । ___ श्री प्रल्हादनपनने शुभदिने दीपोत्सवेऽपूर्यत । मेघामांद्यमदात् कथंचिदिह यच्चायुक्तमुक्तं मया शोध्यं स्वल्पमतो(तो) प्रसय मयि तन्निमत्सरे(रे)मधिरे(रै): १३॥ सप्तदश सहस्राणि श्लोकाः पंच शतानि च । चतुःसप्ततिरप्यस्या वृत्तेर्मानं विनिश्चितं ।।१४। प्रक्रीडत्परिमायदांगसुभगा श्व(श्री)भूर्भुवःस्वस्त्रयी सर्वेषां परमेष्ठिनां सितयशोभिश्वेतिता सर्वतः । पी(या)वत् दीपमहोत्सवं प्रविभृते तेषां प्रतापज्वलद् दीपेस्तावदियं करोतु विवृतिः प्र(प्रा)ज्यं सुराज्यं भुवि । १५ ॥३॥ इति श्रीयाश्रयग्रंथतद्वत्तिप्रशस्तिसंपूर्ण ॥ ७ ॥ शुभं भवतु द्वितीयप(खं)इ(ड)ग्रंथानं ८८५८ सकलग्रंथानं १७५७४ ७ ॥ श्रीकल्याणमस्तुः ७ ॥ संवत अल्लाई ४१ वर्षे
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy