SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 18 Jaina Literature and Philosophy [ . बट JO eighth adhyāya of Siddhabemacandra and the life of king Kumārapāla. The text is carefully elucidated by means of the Sanskrit commentary. Dvyāśraya Naişadhacarita Eight qualities of धी I, 182 XIX, 26 केदार XX, १० VII, 35 पान्थदुर्गा VII, 34 XIV, 37 ___III, I41 . XVI, 107 शम्बाकृता XIX, 36 x x, 83. Begins.- ( text) fol. 20 अहमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः । . .. 'सिद्धचक्र'स्य सद्बीजं सर्वतः प्रणिदध्महे ॥१॥ भीमकांतोद्धत्तोदात्तहिंस्रशांतगुणात्मने । भद्रं 'चौलक्यवंशाय क(क्ल)प्तस्याहादसिद्धये ॥ २॥ etc. अस्ति स्वस्तिकवद् भूमेर्धर्मागारे नयापदं । पुरं श्रिया सदा(55)श्लिष्टं नाम्ना(5)णहिलपाटकं ॥४॥ etc. .., - (com. ) fol. 1. श्रीपूर्भुवःस्वस्त्रितयाहिताग्नि20 ... गेहेऽमि(भि)तो यस्य विभास्वरस्य । भातः स्फुलिंगाविव पुष्पदंती तज्ज्योतिरेकं परमं नमामः ॥१॥ etc. श्रीपार्श्वनाथजिनदत्तगुरुप्रसादात् ____आरभ्यते रभसतोऽल्पधिया(s)पि किंचित् । भीहेमचंद्रकृतसंस्कृतदुर्गमार्थ-- __ श्रीद्वयाश्रयस्य विवृत्तिः(तिः) स्वपरोपकृत्ये ॥४॥ " इह ... श्रीहेमचंद्राचार्याः .... शब्दानुशासनविशेषहेतु[:]श्रीसिद्धचक्रपर्तिश्रीजयसिंहदेववंशात(ब)दात्त(त)वर्णनाय त(च) याश्रयं शब्दानुशासनप्रयोगसंदर्भसंग्रहस्वरूपतया सर्वकाव्यलक्षणलक्षितप्रबंधस्वरूपतया च यथार्थाभिधानं महाकाव्यं चिकीर्षतः ... नमस्कारं चक्रुः etc. .... - fol. 6o" इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्री सिद्धहेमचंद्राभिधानशब्दानु दयाश्रयवृत्तौ प्रथमः सर्गः समर्थितः १uetc.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy