________________
Santinātha Jain Bhandāra, Cambay
[ 25 standing with two sitting devotees on her sides, the one on the right being called श्रे० देसलः, and the figure on the left, शुभंकरः in the miniature itself. See, Shah, U. P., Studies in Jaina Art, fig.66; Sarabhai Nawab, J ain-Citrakalpadruma, fig. ... . Dr. U. P. Shah suggests that the typical elongated forms of Sarasvati (folio 330) and of the two attendants on folio 194, as also the
somewhat oblong face show Karņātak-Deccan influence. आदि:
___ अथानुत्तरौपपातिकदशासु किंचिद् व्याख्यायते । अंत:
शेषमन्तकृद्दशांगवदिति ॥ छ । अनुत्तरोपपातिकाख्यातं नवमांगप्रदेशविवरणं समाप्तमिति ॥ छ ।
शब्दाः केचन नार्थतोऽपि विदिताः केचित्तु पर्यायतः,
तत्रार्थानुगतेः समूह्य भणतो यजातमागःपदम् । वृत्तावत्र तकजिनेश्वरवचोभाषाविधौ कोविदैः
संशोध्य विहितादरैः जिनमतोपेक्षा यतो न क्षमा ॥ छ । प्रत्यक्षरं निरूप्यास्य ग्रंथमानं सुनिश्चितम् ।
वृत्तीनां तिसृणां श्लोकसहस्रं त्रिशताधिकम् ॥ छ । मङ्गलं महाश्रीः ॥ छ।। संवत् ११८४ माघ सु. ११ रवौ अयेह श्रीमदणहिलपाटके महाराजाधिराजश्रीजयसिंघदेवकल्याणविजयराज्ये ज्ञाताधर्मकथायङ्गवृत्तिलिखितेति ॥ छ ।
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ । ज्ञाताधर्मकथाद्यङ्गचतुष्टयवृत्तिः ॥ छ ।। श्रीवर्द्धमानसूरीयश्रीचक्रेश्वरसूरीणां श्रीपरमाणंदसूरीणां श्रे० देशलपुत्रयशहडसूलणरामदेवस्य पुस्तकमिदम् ॥ छ ।
प्राज्यच्छायो जन्मभूमिर्गुणानां दिक्पर्यन्तव्यापिशाखाकलापः । पत्रोपेतः पर्वभिर्वर्द्धमानः प्राग्वाटानामस्ति विस्तारिवंशः ॥ १॥ तत्र प्रजज्ञे हृदयालयेषु कृतस्थितिः पुण्यवतो जनस्य । वृत्तोज्ज्वलः कांतिकलापपात्रं मुक्तामणिः श्रावकसर्वदेवः ॥२॥ अवदाता प्रभेवास्य तमःप्रसरवारिणी। महिमेति भुवि ख्याता बभूव सहचारिणी ॥ ३ ॥ ताभ्यां पुरस्कृतनयस्तनयोऽजनिष्ट निष्ठापरः परमसंयमिनां परीष्टौ । राजन्यमान्यमहिमाहिमपूरगौरैः ख्यातो गुणैर्जगति झंझुलनामधेयः ॥ ४ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org