________________
Catalogue of Palm-Leaf Mss. in the
तत्रोपासक दशा सप्तममंगमिह चाभिधानार्थ उपासकानां श्रमणोपासकानां सम्बन्धिनोनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद्ग्रन्थनाम | अंतः
24]
--
यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति ॥ छ ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य,
यत्तु स्वस्यापि सम्यग् नहि विहितरुचि स्यात् कथं तत् परेषाम् ! | चित्तोल्लासात् कुतश्चित्तदपि निगदितं किंचिदेवं मयैतत्,
युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ छ ॥ समाप्तमुपासकदशाविवरणम् ॥ छ ॥
(7) Antakrddaśāngasūtra - Vrtti (७) अन्तकृद्दशाङ्गसूत्रवृत्ति
Folios - 319 to 326
Language Sanskrit
Author - Abhayadevasūri
Date of Composition - c. 1120 V. S.
आदि:
अंतः
अथान्तकृदशासु किमपि वित्रियते ।
यदिह न व्याख्यातं तज्ज्ञाताधर्मकथा विवरणतोऽवसेयम् । एवं च समाप्तमन्तकृदशाविवरणमिति ॥ छ ॥
अनन्तगमपर्यये जिनवरोदिते शासने
Age of MS. - c. 1184 V. S.
Size - 28.2 x 2.2 inches Condition Good
यह समयानुगागमनिका किल प्रोच्यते ।
गमान्तरमुपैति सा तदपि सद्भिरस्यां कृता
वरूढगमशोधनं ननु विधीयतां सर्वथा ॥ इति ॥ छ ॥
(8) Anuttaraupapātikadaśängasūtra-Vrtti (८) अनुत्तरौपपातिकदशाङ्गसूत्रवृत्ति
Extent- 1300 Granthas in all of
Upão, Antao and Anuo-Vṛttis
Folios - 326 to 331
Language - Sanskrit
Author Abhayadevasüri
Jain Educationa International
Date of Composition - c. 1120 V. S.
Age of MS. - 1184 V. S.
Size - 28.2 x 2.2 inches
Condition - Good
General Remarks - Very few scribal errors. In the right margin of folio
330 is painted a figure of a swan while in the left one is an elephant surrounded by lotuses. In the centre of folio 330 is the now well-known miniature of Sarasvati
For Personal and Private Use Only
www.jainelibrary.org