SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Catalogue of Palm-Leaf Mss. in the तत्रोपासक दशा सप्तममंगमिह चाभिधानार्थ उपासकानां श्रमणोपासकानां सम्बन्धिनोनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद्ग्रन्थनाम | अंतः 24] -- यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति ॥ छ ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु स्वस्यापि सम्यग् नहि विहितरुचि स्यात् कथं तत् परेषाम् ! | चित्तोल्लासात् कुतश्चित्तदपि निगदितं किंचिदेवं मयैतत्, युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ छ ॥ समाप्तमुपासकदशाविवरणम् ॥ छ ॥ (7) Antakrddaśāngasūtra - Vrtti (७) अन्तकृद्दशाङ्गसूत्रवृत्ति Folios - 319 to 326 Language Sanskrit Author - Abhayadevasūri Date of Composition - c. 1120 V. S. आदि: अंतः अथान्तकृदशासु किमपि वित्रियते । यदिह न व्याख्यातं तज्ज्ञाताधर्मकथा विवरणतोऽवसेयम् । एवं च समाप्तमन्तकृदशाविवरणमिति ॥ छ ॥ अनन्तगमपर्यये जिनवरोदिते शासने Age of MS. - c. 1184 V. S. Size - 28.2 x 2.2 inches Condition Good यह समयानुगागमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि सद्भिरस्यां कृता वरूढगमशोधनं ननु विधीयतां सर्वथा ॥ इति ॥ छ ॥ (8) Anuttaraupapātikadaśängasūtra-Vrtti (८) अनुत्तरौपपातिकदशाङ्गसूत्रवृत्ति Extent- 1300 Granthas in all of Upão, Antao and Anuo-Vṛttis Folios - 326 to 331 Language - Sanskrit Author Abhayadevasüri Jain Educationa International Date of Composition - c. 1120 V. S. Age of MS. - 1184 V. S. Size - 28.2 x 2.2 inches Condition - Good General Remarks - Very few scribal errors. In the right margin of folio 330 is painted a figure of a swan while in the left one is an elephant surrounded by lotuses. In the centre of folio 330 is the now well-known miniature of Sarasvati For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy