________________
Santinatha Jain Bhandara, Cambay
आदि:
अंतः
of all these figures are in red; the Caitya-tree over Jina's head and the scarfs of the attendants are in green.
E 23
ॐ नमो जिनागमाय || ॐ नमो गणाधिपतये ॥ त्वा श्रीमन्महावीरं प्रायोऽन्यग्रंथवीक्षितः । ज्ञाताधर्मकथांमस्यानुयोगः कश्चिदुच्यते ॥ १ ॥ तत्र च फलमंगलादिचर्चः स्थानान्तरादवसेयः ।
शेषं सूत्रसिद्धम् ॥ छ ॥ समाप्तो द्वितीयश्रुतस्कन्धः ॥ छ ॥ समाप्ता चेयं ज्ञाताधर्म
कथाप्रदेशटीकेति ॥ छ ॥
नमः श्रीमानाय श्रीपार्श्वप्रभवे नमः ।
नमः श्रीमत्सरस्वत्यै सहायेभ्यो नमो नमः ॥ १..... तस्याचार्य जिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः,
तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छंदोबंधनिबंधबंधुरवचः शब्दादिसलक्ष्मणः,
Jain Educationa International
श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतिककुलनभस्तल चंद्रद्रोणाख्य सूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥ एकादशसु रातेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ ११ ॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि सप्त शतानि च ॥ १२ ॥ छ ॥
(6) Upāsakadaśāngasīūtra - Vrtti (६) उपासकदशाङ्गसूत्रवृत्ति
Folios - 298 to 319
Language Sanskrit
Author Abhayadevasuri Date of Composition - c. 1120 V. S.
आदि:
Age of MS. - c. 1184 V. S. Size - 28.2 x 2.2 inches Condition - Good
श्रीवर्द्धमानमानम्य व्याख्या काचिद् विधीयते उपासक दशादीनां प्रायो ग्रंथांतरेक्षिता ॥
For Personal and Private Use Only
www.jainelibrary.org