SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Santinatha Jain Bhandara, Cambay आदि: अंतः of all these figures are in red; the Caitya-tree over Jina's head and the scarfs of the attendants are in green. E 23 ॐ नमो जिनागमाय || ॐ नमो गणाधिपतये ॥ त्वा श्रीमन्महावीरं प्रायोऽन्यग्रंथवीक्षितः । ज्ञाताधर्मकथांमस्यानुयोगः कश्चिदुच्यते ॥ १ ॥ तत्र च फलमंगलादिचर्चः स्थानान्तरादवसेयः । शेषं सूत्रसिद्धम् ॥ छ ॥ समाप्तो द्वितीयश्रुतस्कन्धः ॥ छ ॥ समाप्ता चेयं ज्ञाताधर्म कथाप्रदेशटीकेति ॥ छ ॥ नमः श्रीमानाय श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै सहायेभ्यो नमो नमः ॥ १..... तस्याचार्य जिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छंदोबंधनिबंधबंधुरवचः शब्दादिसलक्ष्मणः, Jain Educationa International श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतिककुलनभस्तल चंद्रद्रोणाख्य सूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥ एकादशसु रातेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ ११ ॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि सप्त शतानि च ॥ १२ ॥ छ ॥ (6) Upāsakadaśāngasīūtra - Vrtti (६) उपासकदशाङ्गसूत्रवृत्ति Folios - 298 to 319 Language Sanskrit Author Abhayadevasuri Date of Composition - c. 1120 V. S. आदि: Age of MS. - c. 1184 V. S. Size - 28.2 x 2.2 inches Condition - Good श्रीवर्द्धमानमानम्य व्याख्या काचिद् विधीयते उपासक दशादीनां प्रायो ग्रंथांतरेक्षिता ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy