________________
Säntinātha Jain Bhandara, Cambay
| 19
चान्द्रे कुले सदनकक्षकल्पे महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ ३ ॥ तत्पुष्पकल्पौ विलसद्विहारसद्धसंपूर्णदिशौ समंतात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागतौ ॥ ४ ॥ एकस्तयोः सूरिवरो जिनेश्वरः ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं वृत्तिः कृतैषाऽमयदेवसूरिणा ॥ ५ ॥ तयोरेव विनेयानां तत्पदं चानुकुर्वताम् । श्रीमतां जिनचंद्राख्यसत्प्रभूणां नियोगतः ।। ६ ॥ श्रीमज्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनींद्राणामस्माकं चाहिसेविनः ॥ ७॥ यशश्चन्द्रगणेर्गाढसाहाय्यात् सिद्धिमागता । परित्यक्तान्यकृत्यस्य युक्तायुक्तविवेचिनः ॥ ८॥ शास्त्रार्थनिर्णयसुसौरभलंपटस्य विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिर्वताख्यकुलसन्नदपद्मकल्पः श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ ९ ॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदियं सुधीभिस्तथापि दोषाः किल संभवंति । मन्मोहतस्तांश्च विहाय सद्भिस्तद् ग्राह्यमाप्तामिमतं यदस्याम् ॥ ११ ॥ यदवाप्तं मया पुण्यं वृत्ताविह शुभाशयात् । मोहाद् वृत्तिजमन्यच्च तेनागो मे विशुद्यतात् ॥ १२॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ ॥ १५ ॥ अष्टादश सहस्राणि षट् शतान्यथ षोडश ।
इत्येवं मानमेतस्यां श्लोकमानेन निश्चितम् ॥ १६ ॥ छ । ॥ ग्रंथ १८६१६ ॥ छ । शुभं भवतु ।। छ । संवत् १२९८ वर्षे मार्ग सुदि १३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org