SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 181 Catalogue of Palm-Leaf Mss, in the पुण उद्दिसिज्जति । सुक्कपक्खे उस्सग्मेण कण्हपक्खे का जाव पंचमी। जति साहगं अणुकूलं अस्थि । उदेसणक्वत्तेसु दससु अणंतरे भणिता । सेसाई थिराइं दिवड्डखेत्ताई रोहिणिमादीणि जोगो उच्चारिजति उदिसंतेहिं ॥ छ ॥ पण्णतीए उद्देसो सम्मनो ॥ छ । मंगलं महाश्री ॥ छ । शुभं भवतु ॥ छ ॥ छ । No. 10 Bhagavatistitra-vrtti भागवतीसूत्रवृत्ति Folios -401 Age of MS.- 1298 V. S. Language - Sanskrit Extent - 18616 Granthas Author - Abhayadeva sūri Size - 32.2x2:7 inches Date of Composition - 1128 V.S. Condition - Good General Remarks - Numbering of folios ka For folio 300 we have letter symbol fo and for folio 400 we have for here, whereas generally we find Fi, Fat and far for 200, 300 and 400. आदि: ॥ॐ नमः सर्वज्ञाय ॥ सर्वज्ञमीश्वरमनन्तमसंगमग्र्यं सर्वीयमस्मरमनीशमनीहसिद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं श्रीमजिनं जितरिपुं प्रयतः प्रणौसि ॥ नत्वा श्रीवर्धमानाय श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा । एतट्टीका-चूर्णी-जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पंचमांगं विवृणोमि विशेषतः किंचित् ॥ व्याख्यातं समवायाख्यं चतुर्थमंगम् । अथावसरायातस्य विवाहपण्यत्ति सि संज्ञितस्य पंचमांगस्य................गुरुजनवचनात् पूर्वमुनिशिल्पिकुलोत्पत्तरस्माभिर्नाड़िकेवेयं वृत्तिरारभ्यत इति शास्त्रप्रस्तावना ।। अंता इति भगवतीविशेषवृत्तिः समाप्ता ॥ छ । यदुक्तमादाविह साधुयोधैः श्रीपंचमांगोन्नतकुंजरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ १॥ . समर्थितं तत्पदबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सबुद्धिदात्र्याऽपगुणांल्लुनंतु सुखग्रहा येन भवत्यथैषा ॥ २ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy