________________
20 ]
Catalogue of Palm-Leaf Mss. in the सोमे । अयेह वीजापुरे सा० सहदेवेन सा० राहडसुत लाहडेन सा० देवचंद्रप्रभृतिभिः समुदायेन भगवतीवृत्तिपुस्तकं लिखापितं । लेखितं अरिसंहिण ॥ छ । मंगलं ॥ संवत् १२९८ फागुण सु. ३ गुरौऽयेह वीजापुरे पूज्य श्रीदेवचंद्र सूरिश्रीविजयचंद्रसूरिव्याख्यानतः संसारासारतां विचिंत्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० राहडसुत जिणचंद्र धणेसर लाहड सा० सहदेवसुत सा० षेढासंघवी गोसलप्रभृति कुटुंबसमुदायेन चतुर्विधसंघस्य पठनार्थं वाचनार्थं च लिखापितमिति ॥ छ॥ अस्तीह श्रेष्ठपर्वप्रचयपरिचितः माइंदाप्तप्रतिष्ठः ०....इत्यादि (See क्रमांक ५)
इत्याकर्ण्य ततो निजधनेन सत्पत्रसंचयर्भक्त्या । श्रीभगवतीसुतवृत्तेः पुस्तकमिति लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे० ॥२१॥ ठ० अरिसीहेन लिखितम् ॥ छ ।
No. 11 (1) Jiatadharmakathangasātra (१) ज्ञाताधर्मकथाङ्गसूत्र Folios-154
Extent - 5065 Granthas Language - Prakrit
Size - 26.5x2.2 inches Age of MS.-c. 1307 V. S.
Condition - Good (2) Jiatādharmakathāngasātra-Vrtti (२) शाताधर्मकथाङ्गसूत्रवृत्ति Folios - 120
Age of MS. - 1307 v. s. Language - Sanskrit
Extent-3700 Granthas Author - Abhayadevasūri
Size - 27x2.2 inches Date of Composition - 1120 V. S.
अंत:
संवत १३०७ वर्षे अस्तीह श्रेष्ठपर्वतप्रचयपरिचितः इमामृदाप्तप्रतिष्ठः० इत्यादि ( See क्रमांक ५)
Here folio 121 is missing hence the Prasasti is up to 18 śloka only ( for the Prasasti, vide, क्रमाङ्क ५ above ).
No. 12 (1) Jiatadharmakathanigasutra (१) ज्ञाताधर्मकथाङ्गसूत्र Folios - 142
Extent -5065 Granthas Language - Prakrit
Size - 28.2 x 2.2 inches Age of MS. - c. 1184 V. S.
Condition - Good General Remarks - Nos, 1 to 8 bound in one Ms. no. 12; the folio nos.
being continuous, the age of no. 8 below is treated as age of nos. 1 to 7 also.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org