SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Säntinatha Jain Bhandara, Cambay [ 17 आयंबिलछट्टेणं अणुण्णव्वति । एकवीसबावीस तेवीसइमाई सयाई एक्केकदिवसेण उद्दिसिनंति । चउवीसइमं चउहिं दिवसेहिं छ छ उद्देसगा । पंचवीसइमं दोहिं दिवसेर्हि छ छ उद्देगा । गमियाण आदिमाणं सत्तसयाई एकदिवसेग उद्दिसिजंति । एगिंदि सताई बारस एगे दिवसे । सेढिसयाई बारस एगेण । एगिंदियमहाजुम्मसयाई बारस एगेण । एवं बेंदियाणं बारस तेइंदियाणं बारस चउरिंदियाणं बारस एगेण । अस्सण्णिपंचिंदियाणं बारस सण्णिपंचिदियमहाजुम्मसयाई एकवीसं एगदिवसेण उद्दिसिर्जति । रासीजुम्मसतं एगदिवसेण उद्दिसिज्जति ॥ छ ॥ एवं सोलसहिं दिवसेहिं गमियाई उद्दिसिजंति । एतेसिं पुण पढमसताइं उद्दिसिज्जंति । पच्छा अट्ठ उद्देसगा उद्दिसिर्जति । ते चैव समुद्दिसिऊणं एवं अवंति । तओ एगसरं पच्छा सताई अणुण्णविनंति । चउदसिपण्णरसीसु णत्थि उद्देसो वुद्दि जंतंमि पक्खे तं पढिज्जति । पढमसते एगंतराई आयंबिलाई ततो पच्छा सत्तमे सत्तमे दिवसे आयंबिलं जाव गोसालो । ततो पच्छा नवमे नवमे दिवसे आयंबिलं । खंदयचमरे पंच पंच दत्तीओ दोण्ह वि होऊण भोयणपाणाणं । गोसाले तिण्गि दत्तीओ, दो भोयणस्सएगा पाणगस्स अहवा एगा भोयणस्स दो पाणगस्स । इच्छाए खंदयचमरेसु वि विभागो। चमरेऽहीते ओगाहिम द्वितीय गोसकाउस्सग्गो कीरइ पडुप्पण्णाए वा अप्पडुप्पणाए वा सव्वास्स चेव पदे दिज्जइ । चरिमा एगलिहियस्स आयंबिलं पोरिसीए पढिज्जइ । उग्घाडतालियं परियट्टिज्जइ । जं पुण पोरिसीए दो तिणि दंडे अकंता उग्घाडतालियं पि पढिज्जइ, नवहं विगतीणं अवेयणा वि उवहम्मति । भत्तपाणलोहेण न उवहम्मइ, न पुण च्छिवियव्वं, छिक्के काउस्सग्गो कीरइ | चम्मअट्ठियसण्णाउ सुक्काईं ण उवहणंति, उल्लाई वहति । जं पुण जोगवाहिस्स असज्झाइयं सज्झाइयं वा सा न चेव उवहणति । तिरियाणं उपयाणं पक्खीणं च आमिसासीण दव्वेण चिक्कं तं अण्णं दिवसं न उवहणति । दीवओ वि ण उवहणति । चम्मट्ठियसण्णाओ सुक्काई पि न छिवियव्वाई, छिक्रेण अणाभोगेण काउस्सग्गो । कासारसंजाओ पायसविसंदणाई कप्पंति । अगारीए कप्पट्ठगरूयं थपियतं मुंचति । ण य त्थणे य दंडी सतितो कप्पिया भवति । एवं गोणिमादीओ वि सव्वं चजं अकप्पियं तं दुपयं परं न उवहणति । जं च थिरं कवाडकट्ठमादी अकप्पितेण दव्वेण लित्तं तं न उवहणति । जति तं दव्वं ण छिवति । जोगवाहिणा हत्थसतबाहिं एगागिणा न गंतव्वं । अध कर्हिचि भत्तपाणं उवहतं ताहे जइ कप्पितेण पाणएणं भाणं हत्था वा पियाओ उल्लेहिं वि हत्थेहिं तुल्ले व पत्ते घेप्पति । अह अकप्पिएण पाणएण कप्पिया सते सते परियट्टिते परियट्टावणिय काउस्सग्गो कीरइ । खंदयचमरेसु य गमियाणं सोलस काउस्सग्गो खंदयचमरगोसाला पढिज्जति । काउस्सग्गेण परियट्टिज्जति । काउस्सग्गेण चैव जति पुण धम्मं कहेति । अब्भत्येइ वा कोति ताहे द्वितो काउस्सग्गेणं कड्ढति । पण्णत्ती ३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy