SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 16 ] Catalogue of Palm-Leaf Mss. in the अंतः सेवं भंते ति भगवं गोतमे समणं भगवं महावीरं तिक्खुत्तो आदाहिणपदाहिणं करेति । तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नमंसति । वंदित्ता णमंसित्ता एवं वदासि । एवमेयं भंते ! जुत्तमेयं भंते ! पडिगतमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियं भंते! । सच्चे णं एसमद्रे जण्णं तुब्भे वदह त्ति कह । अपूतिवयणा खलु अरहंता भगवंतो। समणं भगवं महावीर वंदति नमंसति । वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । रासीजुम्मसतं सम्मत्तं । ४२ सतं सव्वाए भगवतीते अद्वत्तीसं सताणं १३८ उद्देसाणं १९२५ । चुलसीतिसयसहस्सा पवरवरनाणदंसिपन्नता। . भावाभावमणतं एत्थंगे एय परिमाणं ।। तवनियमविणयवेलो जयइ सया नाणविमलविउलजलो । हेउसयविउलवेगो संघसमुद्दो गुणगभीरो ॥ रासीजुम्मसतं समत्तं ॥ छ । समत्ता य भगवती ॥ छ । तेलोकसारभूया अणेगगमहेउलक्खणोवेया । उक्कित्तिया भगवई वियाहमंगस्स पण्णत्ती॥ एस गहिया वि संती थद्वे गारवियमाणिपडिणीते । अबहुस्सुए अदेया तब्विवरीते भवे देया ॥ सड्ढाधितिउट्ठाणुच्छाहकम्मबलविरियपुरिसकारेहिं । जो सिक्खिदो वि संतो अभायणे पक्खिवेज्जाहि ।। सो पवयणकुलगणसंघबाहिरो णाणविणयपरिहीणो । अरहंतसिद्धपवयणमेरं किर होइ वोलीणो ॥ तम्हा घितिउट्ठाणुच्छाहकम्मबलविरियसिक्खियं णाणं । धारेयव्वं णिययं ण य अविणीएसु दायव्वं ॥ छ । आदिल्लेसु य असु बारस तेरस य चोइस तहेव । अट्ठारे एगुणवीस वीसे दस उद्देसगा होति । पण्णत्तीए आदिमाणं अट्ठण्डं सताणं दो दो उदेसगा उद्दिसिजंति । नवरं चउत्थसते पढमदिवसे अट्ठ बितियदिवसे दो उद्देसगा उद्दिसिज्जंति । नवमसयातो आरद्धं जावतियं ठवेति तावतितं उद्दिसिज्जति । उक्कोसेण सतं पि एगदिवसेणं, मज्झिमेणं दोहिं दिवसेहिं सतं, जहण्णेणं तिहिं दिवसेहिं सतं, एवं जाव वीसतिमं सतं । नवरं गोसालो एगदिवसेण उदिसिज्जति । जति द्वितो एगेण चेव आयंबिलेणं अणुण्णव्वति, अह ण ट्ठिओ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy