________________
16 ]
Catalogue of Palm-Leaf Mss. in the अंतः
सेवं भंते ति भगवं गोतमे समणं भगवं महावीरं तिक्खुत्तो आदाहिणपदाहिणं करेति । तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नमंसति । वंदित्ता णमंसित्ता एवं वदासि । एवमेयं भंते ! जुत्तमेयं भंते ! पडिगतमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियं भंते! । सच्चे णं एसमद्रे जण्णं तुब्भे वदह त्ति कह । अपूतिवयणा खलु अरहंता भगवंतो। समणं भगवं महावीर वंदति नमंसति । वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । रासीजुम्मसतं सम्मत्तं । ४२ सतं सव्वाए भगवतीते अद्वत्तीसं सताणं १३८ उद्देसाणं १९२५ ।
चुलसीतिसयसहस्सा पवरवरनाणदंसिपन्नता। . भावाभावमणतं एत्थंगे एय परिमाणं ।। तवनियमविणयवेलो जयइ सया नाणविमलविउलजलो ।
हेउसयविउलवेगो संघसमुद्दो गुणगभीरो ॥ रासीजुम्मसतं समत्तं ॥ छ । समत्ता य भगवती ॥ छ ।
तेलोकसारभूया अणेगगमहेउलक्खणोवेया । उक्कित्तिया भगवई वियाहमंगस्स पण्णत्ती॥ एस गहिया वि संती थद्वे गारवियमाणिपडिणीते । अबहुस्सुए अदेया तब्विवरीते भवे देया ॥ सड्ढाधितिउट्ठाणुच्छाहकम्मबलविरियपुरिसकारेहिं । जो सिक्खिदो वि संतो अभायणे पक्खिवेज्जाहि ।। सो पवयणकुलगणसंघबाहिरो णाणविणयपरिहीणो । अरहंतसिद्धपवयणमेरं किर होइ वोलीणो ॥ तम्हा घितिउट्ठाणुच्छाहकम्मबलविरियसिक्खियं णाणं । धारेयव्वं णिययं ण य अविणीएसु दायव्वं ॥ छ । आदिल्लेसु य असु बारस तेरस य चोइस तहेव ।
अट्ठारे एगुणवीस वीसे दस उद्देसगा होति । पण्णत्तीए आदिमाणं अट्ठण्डं सताणं दो दो उदेसगा उद्दिसिजंति । नवरं चउत्थसते पढमदिवसे अट्ठ बितियदिवसे दो उद्देसगा उद्दिसिज्जंति । नवमसयातो आरद्धं जावतियं ठवेति तावतितं उद्दिसिज्जति । उक्कोसेण सतं पि एगदिवसेणं, मज्झिमेणं दोहिं दिवसेहिं सतं, जहण्णेणं तिहिं दिवसेहिं सतं, एवं जाव वीसतिमं सतं । नवरं गोसालो एगदिवसेण उदिसिज्जति । जति द्वितो एगेण चेव आयंबिलेणं अणुण्णव्वति, अह ण ट्ठिओ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org