________________
Sāntinátha Jain Bhandāra, Cambay
[15 ममासमानमिममायासमतिसफलतां नयंतो राजवंश्या इव बर्द्धमानजिनसंतानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातम् , अनुतिष्ठंतु सुष्टूचितपुरुषार्थसिद्धिम् , उपयुंजतां च योगेभ्य इति । किंच
सत्संप्रदायहीनत्वात् समूहस्य वियोगतः । सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥ १॥ वाचनानामनेकत्वात् पुस्तकानामशुद्धितः । सूत्राणामतिगांभीर्यात् मतभेदात्तु कुत्रचित् ॥ २॥ झूणानि संभवंतीह केवलं सुविवेकिभिः । सिद्धांतानुगतो योऽर्थः सोऽस्माद् ग्राह्यो न चेतरः ॥ ३ ॥ शोध्यं चैतज्जिने भक्तैर्मामवद्भिर्दयापरैः । संसारकारणाद् घोरादपसिद्धांतदेशनात् ॥ ४ ॥ कार्या न चाक्षमाऽस्मासु यतोऽस्माभिरनाग्रहैः । एतद्गमनिकामात्रमुपकारीति चर्चितम् ॥ ५ ॥ तथा संभाव्य सिद्धांताबाध्यं मध्यस्थया धिया । द्रोणाचार्यादिभिः प्राज्ञैरनेकैराहतं यतः ॥ ६ ॥ जैनग्रंथविशालदुर्गमवनादुद्धृत्य गाढश्रमं ।
सद्वयाख्यानफलान्यमूनि मयका स्थानांगसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्धार्थिना
श्रीमत्संघविभोरतः परमसावेव प्रमाणं कृती ॥ ७ ॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते ।
समासहस्रेऽतिगते विदृब्धा स्थानांगटीकापधियोऽपि गम्या ॥ ८॥छ। ग्रंथाग्रं १४२५० ॥ छ । मंगलं महाश्री ॥ शुभं भवतु ॥ छ ।
No.9
Bhagavatisutra भगवतीसुत्र Folios - 67 to 578
Size - 30.2x2.2 inches Language - Prakrit
Condition - Good Age of MS. - c. Beginning of 14th cent. V.S. General Remarks - Only few scribal errors. Folios 569 to 578 written later.
Folios 1 to 66 and 131 to 206 missing. Marginal numbering of folios – Teat
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org