SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 503 तृतीयं च तुरीयं च प्रागास्ताम् । पञ्चमं तु लक्कागच्छे पूर्वकालतोऽद्यावधि सामाचार्या अनपवर्तनात् । एवं स्थिते गच्छव्यवहारे यत्त तपा एव गच्छ इतिवदति स एव प्रष्टव्य:-किं पूर्वकालिकव्यवहारमाश्रित्य वदति? उत अाधुनिकमाश्रित्य ? इति । यदि पूर्व कालिकं चेत् ? तन्मोहविज म्भितम्, तदानीं तपाखरतरादिसंज्ञानामभावात् । आधुनिकमाश्रित्यचेत् ? कि सर्वे गच्छास्तपानामकाः ? उत अन्ये गच्छा न सन्ति एक एव तपागच्छः ? इति । नाद्यः, पृथक्-पृथक् स्व-स्वनामभिस्तेषां प्रसिद्ध जर्जागरुकत्वात् । नान्त्यः सूत्रकारोक्त्या गच्छशब्दस्यार्याधिष्ठितसाधुसमुदायवाचकत्वेन यत्र यत्राचार्याधिष्ठितसाधसमुदायस्तत्र तत्र गच्छव्यवहारस्य प्रवृत्ते निवार्यत्वात , सेनान्यधिष्ठितयोधसमुदाये सेनाशब्दवत् । तथा च प्रत्यक्षोपलब्धेषु प्राचार्याधिष्ठितसाघुसमुदायेषु गच्छो नेति कथनं वाचालत्वमेव । किञ्च, तपाशब्दवाच्ये तादृश समुदाय एव गच्छशब्दप्रवृत्तिर्नान्यत्र इत्यत्र किं प्रमाणम् ? न तावत्प्रत्यक्षं, चाक्षुषदर्शनस्याविषयत्वात् । श्रावणप्रत्यक्षं तु तपाभिन्न ष्वपि उपलभ्यन्ते । न चानुमानं व्याप्त - रभावात्, यत्र यत्र तपावाच्यतादृशसमुदायत्वं तत्र तत्र गच्छत्वमिति व्याप्तिर्नास्ति व्यभिचारात, तपातिरिक्त खरतरादौ गच्छत्वस्य दृष्ट स्वात् । न च खरतरादावौपचारिकव्यवहारः, विनिगमनाविरहात् तपावाच्य एव कुतो नौपचारिक इति । नाप्युपमानं सदृशांतराभावात् । न च सेनाशब्द: सदृशान्तरं, तस्य साधारणबोधसमुदायबोधकत्वेन साधारणत्वात् । अत्र तु तपाशब्दवाच्यत्वविशिष्टे तादृशसमुदाये प्रवृत्तिकरणत्वेन विशेषत्वात् । नापि शब्द प्रागमादिष्वनूक्त:, प्रत्युत्तद्विपरीतोक्तः। अथवा कस्तत्राचार्योपाध्याय साधुषु विशेषोऽयमश्रित्य तत्रैवा गच्छत्वप्रवृत्तिः ? न कश्चित्तदितरगच्छीयाचार्योपाध्यायसाध्वपेक्षया पुच्छविषाणादिकृतो विशेषस्तपागच्छीयाचार्योपाध्यायसाधषु दृश्यत इति । बच्चान्ये खरतर-लक्कादयो मतानीति कथनं तदपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy