SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Catalouge of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 491 CLOSING : COLOPHON: OPENING : Jain Education International चारुप्ये मृगलाञ्छनो जिनपति - ६२, मिश्रिये द्रोणते ६३, नेमी रत्नपुरे - ६४, ऽजितोऽबुकपुरे ६५, मल्लिश्च कोरण्टके ६६ ॥ पार्श्वो ढोरसमुद्रनीवृति ६७, सरस्वत्याह्वये पत्तने ६८, कोटाकोटिजिनेन्द्र मण्डपयुतः शान्तिश्च शत्रुञ्जये ६९ ॥ १४ ॥ श्री तारापुर - वर्धमानपुरयोः श्रीनाभिभू - सुत्रतौ ७०-७१, ( ? ) नाभेो वटपद्र-गोगुपुरयोः ७२-७३ चन्द्रप्रभः पिच्छने ७४ । ओङ्कारेऽद्भुततोरणं जिनगृहं ७५, मान्धातरि त्रिक्षणं ७६, नेमिर्विक्कननाम्नि ७७, चेलकपुरे श्रीनाभिभू ७८ भूतये ॥१५॥ स्रग्धरावृत्तम् इत्थं पृथ्वीधरेण प्रतिगिरिनगर ग्रामसीमं जिनानामुच्चैश्चैत्येषु विष्व हिमगिरिशिखरैः स्पर्द्धमानेषु यानि । बिम्बानि स्थापितानि क्षितियुवतिशिरः शेखराण्येष वन्दे, तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताकारितानि ।। १६ ।। इति पृथ्वीधरसाधुकारित चैत्यस्तोत्रम् | पूज्यश्री सोमतिलकसूरिकृतम् ॥ १६ | काव्यम् 1749/7274. भरत - ऐरवतादिजिनस्तव 11 &0 11 केवलज्ञानिनं निर्वारिणनं सागरमेव च । महायशोभिधं वन्दे भक्त्या विमलनामकम् ॥ १॥ सर्वानुभूति प्रणुमः श्रीधरं दत्तसंज्ञकम् । दामोदरं सुतेजस्कं स्वामिनं मुनिसुव्रतम् ||२|| इत्याद्य भरतक्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्री संघतिलकश्रियम् ||१३|| इति प्रथम भरतस्तवः | १| For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy