SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 490 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) जीयादुज्जयिनीपुरे फणिशिरः ४, श्रीवैक्रमाख्ये पुरे, श्रीमान्ने मिजिनो ५, जिनौ मुकुटिकापुर्या च पाादिमौ ६-७ । मल्लि: शल्यहरोस्तु विन्धनपुरे ८, पार्श्वस्तथा ऽऽशापुरे ९, नाभेयो बत घोषकीपुरवरे १०, शान्तिजिनो ज्यापुरे ११ ॥७॥ श्रीधारानगरेऽथ वर्धनपुरे श्रीनेमिनाथः पृथक् १२, १३, श्री नाभेय जिनोऽथ चन्द्रकपुरीस्थाने १४, सजीरापुरे १५। . श्रीपाश्वोजलपद्रदाहडपुरस्थानद्वये १६-१७, सम्पदं, देयाद् वोऽरजिनश्च हंसलपुरे १८, मान्धातृमूलेऽजित: १९ ।।८।। आदीशो धनमातृका भिधपुरे २०, श्रीमङ्गलाख्ये पुरे, १५ । तुर्यस्तीर्थकरो-२१, ऽथ चिक्खलपुरे श्रीपार्श्वनाथःश्रिये २२ । श्रीवीरो जयसिंहसंज्ञितपुरे २३, नेमिस्तु सिंहानके २४, श्रीवामेयजिनः सलक्षणपुरे २५, पार्श्वस्तथैन्द्रीपुरे २६ ॥९।। शान्त्यै शान्तिजिनोऽस्तु ताल्हणपुरे-२७, ऽरो हस्तिनाद्ये पुरे २८, श्रीपार्श्वः करहेटके २९, नलपुरे ३०, दुर्गे च नेमीश्वर: ३१ । श्री वीरोऽथ विहारके ३२, स च पुनः श्रीलम्बकर्णीपुरे ३३, खण्डोहे किल कून्थनाथ ३४, ऋषभः श्रीचित्रकुटाचले ३५ ॥१०॥ आद्यः पर्णविहारनामनि पुरे ३६, पार्श्वश्च चन्द्रानके ३७, वड्.क्यामादिजिनो-३८, ऽथ नीलकपुरे जीयाद् द्वितीयो जिनः ३९ । पाद्यो नागपुरे-४०, ऽथ मध्यकपुरे श्रीअश्वसेनात्मजः ४१, श्रीदर्भावतिकापुरेऽष्टमजिनो ४२, नागहृदे श्रीनमिः ४३ ।।११।। श्रीमल्लिर्धवलक्कनामनगरे ४४, श्रीजीर्णदुर्गान्तरे ४५, श्रीसोमेश्वरपत्तने च फरणमृल्लक्ष्मा जिनो ४६ नन्दतात् । विंशः शङ्खपुरे जिनः ४७, सचरमः सौवर्त के ४८, वामनं: स्थल्यां नेमिजिन: ४९, शशिप्रभजिनो नासिक्यनाम्न्यांपुरि ५०, ॥१२॥ श्री सोपारपुरे-५१ ऽथ रुणनगरे-५२, चोरुङ्गले-५३, ऽथ प्रतिष्ठाने पार्श्वजिन: ५४, शिवात्मजजिन: श्रीसेतुबन्धे ५५ श्रिये । श्रीवीरोवटपद्र-५६, नागलपुरे ५७, 5ष्ठक्कारिकायाँ ५८ तथा, श्रीजालन्धर-५९, देवपालपुरयोः ६०, श्रीदेवपूर्वे गिरौ ६१, ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy