SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI ( Appendix ) 513 कश्यपान्वय सम्भूतः वीडस्थो विष्णुजः सुधीः । तस्याङ्गजो रघूनाथस्तेनेव ( तेनैव ) रचिता स्वयम् || २ || Closing : Colophon : Post-colophon : Opening : Closing: Colophon : Jain Education International X X ततो विसर्जनं वास्तुमूर्तिपीठपूजादानं च । वास्तोष्पते नमस्तुभ्यं मद्गृहे तिष्ठ सर्वदा । दानेनानेन सुप्रीतो देहि मे गृहजं सुखम् ॥ अन वास्तुमूर्तिदानेन वस्त्रवेष्टित पूजोपस्कारसहितेन सदक्षिणां तुभ्यमहं सम्प्रददे | देवस्य त्वा । कोदात् ।। इति वास्तुपद्धतिः समाप्ता X हे पुस्तक कासिनाथ घोंडदेव जोसि वाईकरयाचे असे । शके १७६८ अनन्दीनाम सम्वत्सरे श्रावण वद्य ३ तद्दिने समाप्तम् । 741/3838 संहिता होमपद्धतिः ॥ श्रीगणेशाय नमः ॥ X नत्वा गणपति साम्बं श्रीमत्त्रिपुरसुन्दरीम् । ऋग्वेदान्तर्गतां शाखां शाकलाख्यामधीत्य वै ॥ १ ॥ ऋग्विधानादिकं दृष्ट्वा शौनकाद्युक्तमेव च । विश्वनाथश्च जड्योपाह्वाभिधानतः । तत्सूनुना भैरवेण सहिता होमपद्धतिः । क्रियते श्री विश्वनाथतुष्ट्यर्थ बालबुद्धये || X X धर्मज्ञे सत्यवादीनि ब्रह्मदानञ्च दीयते । तदिदं परमं ब्रह्म वनमद्भुतम् ॥ नाप्रशान्ताय दातव्यं नापुत्राय तपस्विने । नासम्वत्सरोषीताय नाशिष्याय हिताय च ।। य एते चैव विधिना वेदमभ्यस्यते द्विजः । सनर सर्वदा पूतो मनः शुद्धिश्च जायते || For Private & Personal Use Only इति ऋग्वेदान्तर्गत शाकलसंहितापारायण होम विधिउपोद्घात प्रकरणं समाप्तम् । www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy