SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ 514 Rajasthan Oriental Research Institute, Jodhpur.(Jaipur-Collection) 1258/2385 गोरक्षशत-सभाषाटीका Closing: यं यं योगभवे च गोरखसुधीः कारुण्यधाराधरस्तं तं वे न कोऽपि कालवशतो जीर्ण ततो योगिकम् । सोऽयं तत्त्वविचारणाय धिषणो जातत्रि जो ग्रहकुले, जीर्णोद्धारकर: प्रसिद्धिकनणो दसि भासुरायणः ॥७॥ मित्र तस्य सुधी विशुद्धकलजो यस्य त्रिलोके यशस्तेनाकारि च भाषया सुविमला टीका शतस्योत्तरे । ..................... नाम्ना श्रीधरदास आत्मनिरतप्रेमाकृते योगिनः ॥७६ ।। Colophon : इति श्रीगोरखशतसटीक समाप्तम् । Post-colophon: संवत् १६३६ जेष्ट शुक्ला १ प्रतिपदा गुरुवार लिखतं मगनीराम व्यास टोंक मध्ये लखी, लिखायतं साहाजी श्रीधनालालजी सोगाणी शुभमस्तु मंगलं ददातु । 1300/5604 (1) वेदतत्त्वनिरूपणम् श्रीगणेशाय नमः । श्रीशं वन्दे । Opening: नास्माकं शिबिका न वाहनवरो वाजी गजो वा महान्, नोष्णीषं न च कुण्डलं न वसनं नोर्णायुगं भास्वरम् । नो गौरं वपुरुत्तमं न च पटुः शिष्यश्च वाग्मी महान्, किन्त्वेका गुरुपूविका भगवती विद्याऽनवद्याऽस्ति नः ।।१।। यदत्र सौष्ठवं किञ्चित्तद् गुरोरेव मे न हि । यदत्राऽसौष्ठवं किञ्चित्त अभ्यस्य विद्यां धनमर्जयन्तु, ख्याति च मूर्खान्प्रति साधयन्तु । वयं तु गोविन्दपदारविन्द-द्वयं सदानन्दमयं भजामः ।।६।। यद्यप्यहं ब्रह्मसत्यं जगन्मिथ्येति जानताम् । अयोग्यमेव चास्माकं वेदतत्त्वनिरूपणम् ।।१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy