SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 88 1 CLOSING (W.) & COLOPHON : CLOSING Ct. COLOPHON : Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Śāstri Dādhica Collection) Jain Education International प्रथमं तावत्परमकारुणिको भरतो नाम महामुनिः सुकुमारमतीन् राजकुमारान् गहनतरशास्त्रमार्गे गुडजिह्विकया प्रवर्त्तयितुमतिसुकुमारशास्त्रं कारिकाभिः प्रणेष्यन् चिकीर्षितनिर्विघ्नपरिसमाप्तिकामः शिष्टाचारानुमितश्रुतिबोधितकर्त्तव्यताकं समुचितेष्टदेवतानमस्कारलक्षणं मङ्गलमाद्यकारिया व्यङ्गत्वेन (प्रक्षेपेण) उपनिबध्नाति नियतीति । कवरुपास्या उपास्योपासकभावसम्बन्धेन षष्ठी, भारती वागधिष्ठात्री देवता कर्त्री, नियतिकृतनियमरहितां नियम्यते सौरभादयो धर्मा प्रनेनेति नियतिरसाधारणो धर्मः पद्मत्वादिरूपोऽदृष्टं वा तेन कृतो यो नियमः पद्मादिपदं पद्मादावेव शक्त न मुखादाविति रूपस्तेन रहिताम्, ह्लादैकमयीं ह्लादोऽलङ्कारकृतचमत्कारः स एव ह्लादैकः, एकशब्द इह मात्रार्थे तेन लक्षणया ह्लादमात्ररूपेऽति लभ्यते, ह्लादमात्ररूपैव ह्लादैकमयी ताम्, स्वार्थे मयटि टित्वाट्टिड्ढेति ङीप् न तु दुःखमोहमयीमपीति भावः । पुनरुक्तवदाभासो विभिन्नाकार शब्दगा । एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ इति भरतसूत्रे नवमः पादः ।। पुनरुक्तवदाभासं लक्षयति पुनरुक्तवदिति - विभिन्नाकारशब्दगा-- विभिन्ना प्राकारः स्वरूपं ययोस्तौ शब्दौ गच्छति तथाभूताया एकार्थतेव प्रापाततः प्रतीयमाना भिन्नार्थता वस्तुतस्तु भिन्नार्थतेव प्रयं पुनरुक्तवदाभासोऽलङ्कारः । पुनरुक्तवदाभासते प्रापातात: प्रतीतिविषयो भवति शब्दार्थो यस्मिन्निति व्युत्पत्तेः एनं विभजते । अयं शब्दस्य तथा शब्दार्थयोश्चेत्यर्थः । एवं च शब्दमात्र निबन्धनः शब्दार्थनिबन्धनश्चेति द्वैविध्यमस्योपरिवृत्य सहमात्र शब्दप्रयोगे शब्दमात्रनिबन्धनः, स च सभङ्गलिष्टनिष्ठः, प्रभङ्गलिष्टनिष्ठश्चेति द्विविधः । उभयविधशब्दप्रयोगे शब्दार्थनिबन्धनः प्रतस्त्रैविध्यमस्य सम्पन्नम् ||६|| इति पर्वणीकरोपनाम कसीतारावविरचितायां शब्दालङ्कारनिरूपणो नाम नवमपादः समाप्तः ॥ For Private & Personal Use Only लक्षणचन्द्रिकार्या छ छ छ छ ॥ www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy