SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) 189 OPENING i 521, क्षेमकुतूहलम् ॥ श्रीगणेशाय नमः ॥ कपोलतलनिर्गतप्रमदवारिधारालस त्वदंह्रिकुलकाकलीकलितमञ्जुकोलाहलः । गिरीशतनयो गुरुः सकलसिद्धिवारांनिधि भिनत्तु दुरितानि वः सतिलमोदकादः सदा ॥ भरद्वाजकुलाम्भोधौ वलक्षः पक्षयोर्द्वयोः । द्विजराजततिर्जाता निष्कलंका सदाऽक्षया । सन्नाहरूढान्वय भूषणोभूत् सलक्ष क्षम)को लक्षणपूर्णगात्रः । भिषग्वरो राक्षसराजधान्यां विभीषणं यो विगदं व्यधत्त । गौरीमतं च नल (चरक)वाग्भटभीमसूक्ति हारीतसु श्रु]तमतं रविसिद्धपाकम् । क्षेमो भिषग्वरसुधीरवलोक्य सम्यग् ग्रन्थं व्यधत्त खलु क्षेमकुतूहलाख्यम् ।। CLOSING : नारङ्गे गुडभक्षणं च कथितं मत्स्योद्भवे काञ्जिकं, गोधूमेऽपि व कर्कटी हितकरा शेषाणि बुध्या जयेत् । प्रशोद्य (वंशोयं किमु वर्ण्यते सुविमलो नानागुणैरुत्तमो यत्रैकेन विभीषणश्च भिषजा नीरोगतामाप्तवान् ।। श्रीरामादपरेण पारुविधिता (या सुविदिता) लब्धा हि कोलापुरी ग्रामा द्वादश एव नान्यविदुषा लब्ध्वा हि ढिल्लोश्वरात् पुत्राः क्षेमभिषग्वरस्य षडिमे नानागुणैरुन्नता । गोपाल: शिवपालमाधववरौ नारायणोत्यद्भ तः ।।श्री।। श्रीषेमकुतूहलग्रन्थ सम्पूर्णम् ।। 520. क्षेमकुतूहलम् COLOPHON : Same as above. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy