SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ OPENING Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) 509 बन्धकौमुदी ॥ श्रीगणेशाय नमः ॥ नमस्तस्मै नृहरये संसारार्णव सेतवे । भक्तिनम्रांजनानन्दसंदो "धिहेतवे ॥ १|| केषांचिदिह बंधानां लक्ष्यदृष्टानुसारतः । लक्षणं श्लक्ष्णमस्माभिर्गद्येनैवाभिधीयते ॥२॥ सप्रस्तारा स्फुटार्थेयं बालबोधविवृद्धये । यथामति नृसिंहेन क्रियते बन्धकौमुदी ||३|| तत्रादौ पद्मबन्धे सर्वपदाद्यो वर्णः स एवान्त्यः तथा श्लोकप्रथमपादादौ अन्त्यवर्णपदान्ते च वर्णत्रयम् गतागतं तथा द्वितीयपादान्ते चतुर्थपादादौ च वर्णत्रयं गतागतं एवं चेत् पद्मबन्धः । यथा COLOPHON : हरबन्धोयम् COLOPHON : (Ct.) वरतात महादेव वदेहान्तेऽतनो शिवः । वशिनो लोकपालाव बलापाकृन्न तारऽव ॥१॥ Jain Education International 514. भरतसूत्रं लक्षरणचन्द्रिकाञ्चितम् ॥ श्रीः ॥ नियतिकृतनियमरहितां ह्रादैकमयोमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १ ॥ काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ||२|| ॥ श्रीगणेशाय नमः ॥ सतामेव वर्गे नृदेवाभवत्ते समस्तस्पृहाहंतृ राज्यं च जन्म । वतेतेन देवेश वेशं वपुः श्रीगुरुत्त्वं मृषोहे न तत्त्वं प्रमत्तम् ॥ प्रमत्तं न तत्त्वं मृषो हे गुरुत्वं वपुः श्रीशवेशं न देवे वतेते ! च जन्म त्रिराज्यं स्पृहाहंसमस्त भवत्ते नृदेवाव वर्गे सतामे ||१|| प्ररणम्य पितरौ वाचां देवीं गुरुपदाम्बुजम् । भारती कारिकाः सर्वा विवृणोमि यथामति ॥ | १ || [ 87 For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy