SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 86 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) 509. पण्डितकरभिन्दिपालः OPENING : ॥ श्रीकृष्णाय नमः॥ विविधेषु विविधफलदः शिवादिरूपैः सदा त्वयं त्वगुणः । भक्तेषु निर्गुणत्वं कुर्वन् हरिरुत्तमो जर्यात ॥१॥ ननु कुत एतदेव गम्यते सर्ववेदेतिहाससारभूतानसकलप्रमाणाविरुद्धात् श्रीभागवतान्महापुराणादिति ब्रूमः । कथं उच्यते । दशमस्कन्धे देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो भो जानतुं लक्ष्म्याः पति हरिम् ॥ इत्यादिना भजनीयप्रभुस्वभावविरुद्धाया भजन्तेः कारणे राज्ञा पृष्टे शुकेन। शिवः शक्तिः पुनः शश्वत् त्रिलिङ्गो गुणसंवृतः। वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।। CLOSING गणपतेरपि त्रिगुणात्मकत्वमेव गणपतितापिन्यां प्रतिपादितम् स संस्तुतो दैवतं देवसूनुः सूनुं भृगोर्वाक्यमुवाच तुष्टः । अवेहि मां भार्गववक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥ इति मंत्रेण, अतो न क्वापि विवादलेश इति दिक् । इति श्रीवल्लभाचार्यविट्ठलेशपदाब्जयोः । दासस्तत्कृपयैवेद निर्ममे पुरुषोत्तमः॥१॥ दुढिजसमाजसंकुलनिगमक्षेत्रालिरक्षणायालम् ।। आदाय भिडिपाल सन्तो गुलिकाः सुखादजतः ॥ इति युक्तिषूक्तवचनप्रचण्डकिरणप्रकाशितां सरणिम् । प्राप्यासदुक्तिकण्टकपरिहारं सर्व एव रचयन्तु ॥३॥ यदि स्फुरति दूषणं निपुणबुद्धयः सर्वथा। मदीयवचसि स्फुटं तदपि युक्तिभिदेपि ताम् ॥ विचारभरचातुरीफलमिदं हि लोके यत: समाधिकुशलस्य तद्भवतु चापि कौतूहलम् ॥ COLOPHON : इति श्रीवल्लभनन्दनचरणकतानपीताम्बरतनुजपुरुषोत्तमविरचित पण्डितकरभिर्भापालः सम्पूर्णः ॥छ। छ । छ । छ।। श्री ॥ श्री ।। श्री ।। श्रो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy