SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ । 85 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) CLOSING : इत्ययमों नः साधुः। काव्ये नियमस्य सत्वात् शब्दे छन्द:प्रभृतिषु । तथा च तत्तद्रसविशेषे, तत्तद्रीतिविशेषे, तत्तत्प्रबन्धे भाषाविशेषे च नियमस्य सत्वात् । अर्थेऽपि मुखादिकं चन्द्रत्वादिनैव वर्ण्यते नान्येनेति नियमस्य सत्वात् । स्निग्धः श्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाता: शोकरिणः पयोदसुहृदामानन्दकेका: कलाः । कामं सन्तु दृढं कठोरहृदये रामोऽिस्म सर्वसहे, वैदेही तु कथं भविष्यति हहाहा देवि धीरा भव ।। अत्र लिप्ते तु पयोदसुहृदामिति वात्यन्ततिरस्कृतिवाचकयोः संसृष्टिः । 'श्राभ्यां सह रामोऽस्मि' इति अर्थान्तरसंक्रमितवाच्यस्यान्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणकव्यंजकानुप्रवेशे न चार्थांतरसंक्रमितरसध्वन्योश्च संकर इति काव्यामृते तृतीयोल्लासः। अथ परोक्तगुणोभूतव्यंग्यस्याभेद ...। 508. चित्रमीमांसा OPENING : ॥ अथोपमेयोपमा निरूप्यते ।। उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याद् द्विविधैषा प्रकीर्तिता ।। यदि द्वयोर्यद्वर्ण्यते सोपमेयोपमा इत्युच्येत तदा तुल्ययोगितायामतिव्याप्तिः । तत्र जनस्य तस्मिन् समये विगाढं बभूवतुर्की सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ।। इति यद्वयोर्नु पशशिनोयुगपदेकधर्मान्वयवर्णनादतः पर्यायेणेत्युक्तम् । यदि तु हेतुमता सह हेतोरभिधानं भेदतो हेतुरिति मतान्तराश्रयणेन तत्र हेत्वलंकारो न रूपकमित्यभ्युपगम्येत; तदारोपविषयस्य स्यादिति पूर्वोदाहृतलक्षणस्य तत्रातिव्याप्तिः । एवमुपमै (मा) तिरोभूतभेदारूपकमिष्यते। रूपकं तदभेदो यदुपमानोपमेययोरित्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासम्भवमुन्नेयाः । अत्र वदामः । बिम्बाऽविशिष्टे निर्दिष्टे विषये पद्यनिह्न ते। उपरञ्जकतामेति विषयीरूपकं तदा ॥ बिम्बा ..... CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy