SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 84 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरा निर्मितिमादधती भारती कवेर्जयति ।।१।। इति श्रीमहामहोपाध्यायश्रीगोविन्दकृते काव्यप्रदीपे अर्थव्यञ्जकतानिर्णयस्तृतीय उल्लासः । Colophon(on f. 18 a) CLOSING 'शब्दार्थोभयशक्त्यर्थस्त्रिधा स कथितो ध्वनिः ।' घण्टायां हन्यमानायां मुख्यशब्दानन्तरं यत्क्षोदोयानपरोऽनुरणनरूपः शब्दः प्रतीयते तद्वत्सलक्ष्यक्रमा व्यंग्यस्य स्थितिर्यत्र सः शब्दश्चार्थश्चोभयं चेति द्वन्द्वः, तेन शब्दशक्तिमूलव्यंग्यः, अर्थशक्तिमूलव्यंग्यः, उभयशक्तिमूलव्यंग्यश्चेति त्रिवेत्यर्थः। शब्दशक्तिमूलत्वं चैतदेव यत्तेनैव शब्दे तदर्थप्रतीतिर्न तु पर्यायान्तरेणापि। एतद्वैपरीत्यं चार्थशक्तिमूलत्वं नत्वभिधया तत्प्रतीतिरिति । एतेनाभिधाया यत्र न नियमनं तत्रैष भेदो द्रष्टव्यः। तन्नियमने तु नाभिधामूलत्वं किन्तु व्यञ्जनामूलत्वमेव भद्रात्मन इतिवद्भवेदिति यत्केनचिदुक्तं तन्नादेयम् 506. काव्यामृतम् OPENING : ॥ श्रीगणेशाय नमः ॥ कमपि प्रबन्धमन्धं करणमलङ्कारदत्तचित्तानाम् । तोषाय ताकिकाणां करवै खरवैरिणं नत्वा ।।१।। पररचितकाव्यकण्टक खण्डन शतताण्डवं कुर्मः । कवयोऽद्य दुर्दुरूढाः स्वरं खेलन्तु काव्यगहनेषु ।।२।। तत्रादावनुवादपूर्वकं काव्यप्रकाशखण्डनमारभ्यते-- 'नियतिकृतनियमरहितां ह्लादैकमयोमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारतो कवेर्जयति ।।१ नियतिरदृष्टं तत्कृतो नियमस्तद्रहितामित्यर्थः। अत एवोक्तम् 'अपारे काव्यसंसारे कविरेकः प्रतिष्ठितः। यथास्मै रोचते विश्वं तथैव परिकल्पयेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy