SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) [ 83 502. काव्यकौस्तुभः OPENING : ॥श्रीराधाकान्ताय नमः॥ कलाभिनिभृतः श्रीमान् राधया समलङ्क तः । दीव्यत्कुवलयः सोऽय विधुर्विजयतेतराम् ॥१ प्रारिप्सितस्यास्य शास्त्रस्य काव्याङ्गत्वात्काव्यफलमेव फलमिति तावदाह-'कीत्तिः सार्वज्ञमानन्दो धनादीनि च काव्यतः,। CLOSING : तथा क्रमेणोदाहरणम् 'विप्रोऽयं सर्ववद्दीप्तोदधिबिन्दुनिभोऽधिकः' । अत्र जात्या प्रमाणेन च न्यूनता। 'दीर्घायुौरिणवत्काको वेणीयं यमुनोपमा' अत्र जात्या प्रमाणेन चाधिक्यम्। नवप्रभः सम्प्रति काव्यकौस्तुभः प्रभाति विद्यैकविभूषणेन यः । आलोकतस्तस्य जनैः सुबुद्धिमिः परीक्षि(क्ष्य)तामेष नु काव्यपूरुषः॥१॥ विद्याभूषणगदितं गदितं काव्यकौस्तुभं बिभ्रत् । तिष्ठति यदि कमनीयो नमनीयोऽसौ न कि सदसि ॥२॥ इति काव्यकौस्तुभे शब्दार्थालङ्कारनिर्णयो नवमी प्रभा ॥६॥ श्रीहरिः COLOPHON : श्रीः ॥ श्रीः ।। श्रीः ।। श्रीः। श्रोः ॥ श्रीः ।। श्रीः ॥ श्रोः ।। 505. काव्यप्रदीपकम् OPENING : ॥ श्रीगणेशाय नमः ॥ सोनोदेव्याः प्रथमतनयः केशवस्यात्मजन्मा, श्रीगोविन्दो रुचिकरकवेः स्नेहपात्रं कनीयान् । श्रीमन्नारायणचरणयोः सम्यगाधाय चित्तं (त्ते), ___ नत्वा सारस्वतमपि महः काव्यतत्त्वं व्यनक्ति ॥१॥ वचनसन्दर्भविशेषरूपस्य ग्रन्थस्य प्रारिप्सितत्वेन स्तोतुमुचितायाः सेव्यमानायाश्च वाग्देव्या आस्पदभूतां कविभारती तदभिन्नत्वेनाध्यवसितां प्रारिप्सितप्रतिबन्धकदुरितशान्तये ग्रन्थकृत् संस्तौति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy