SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 82 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) Post COLOPHON : इति श्रीश्रीकृष्णरामकविकृते श्रीमत्सरूपनारायणवर्णने चत्वा रिंशत्पद्यावली पूर्तिमगमत् ॥१॥ मोती चैत्रशुक्लपूर्णिमा सं० १९३१ का ॥श्रीरस्तु।। Colophonic 492. वृत्तचिन्तामरिणः OPENING : ॥ श्रीगणेशाय नमः ।। अथ वृत्तचिंतामणिलिख्यते । CLOSING अहीनां मालां यो वहति च गले पीतवसनो, विधत्ते यो गंगा कलिभुजगहा चंद्रविलसन् । ... याधीनो दक्षो मदनमदविभ्रंसनविधौ, हरश्च श्रीकांतो मम परमभूत्यै प्रभवताम् ॥१॥ जातो दाधीचवंशे द्विजकुलतिलके काश्यपे गोत्रवर्ये, सत्सर्वे शुद्धबुद्धिर्गुरु पदकृपया लब्धविद्याप्रसादः । सद्बोधाद् ध्वस्तबंधो जयपुरवसतिः काव्यनिर्माणदक्षो, गोपीनाथाभिधोयं विरचयति बुधप्रीतये ग्रन्थमेनम् ।।२।। वृत्तचितामणिर्नाम्ना ख्यातो भवतु भूतले । भविताऽभ्यस्यमानोऽयं सभायां जयदो ध्रुवम् ॥३॥ अथ दोहा-मर्कटी यदा कुर्यान्नरो विद्वान्मात्रावृत्तस्य मर्कटीम् । योग्यानां गलवर्णाश्च कलाः शीर्षो (र्षे)नियोजयेत् ॥६६॥ शून्यपूर्वस्थितं गाङ्कं हत्वा योग्यगणेन च । भेदांकं शून्यपूर्वस्थं योग्यगांकेन मर्दयेत् ॥६७॥ सिद्धमंकद्वयं युक्त्या गुरुपंक्ति प्रपूरयेत् । अन्याः प्रपूरयेदेवं पंक्तीः सर्वा विचक्षणः ॥६८।। पिंगलोक्तिमवगम्य संविदा प्रत्ययाऽष्टकमिदं विनिर्मितम । यन्मयाऽत्र लिखितः प्रमादतः शोधनीयमिह तत्सुपण्डितैः ॥६६॥ COLOPHON : इति श्रीदधीचिवंशोद्भवकविश्रीगोपीनाथकृते वृत्तचिन्तामणौ आर्या दोहाष्टप्रत्ययनिरूपणो नाम तृतीयः प्रकाशः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy