SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ CLOSING Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) CLOSING : लक्ष्मीसौख्यावाप्तिर्भविष्यति । इति वरं दत्वा देवाङ्गना जग्मुः । श्रीभोजराजस्तु जलधिमेखलाया मिलायामखण्डशासनश्विरं रराज राज्यलक्ष्म्या | ॥ इति श्रीविक्रमादित्यद्वात्रिशिका समाप्ता ॥ श्रीविक्रमादित्यनरेश्वरस्य चरित्रमेतत्कविभिर्निबद्धम् । पुरा महाराष्ट्र वरिष्ठ भाषामयं महाश्चर्यकरं नराणाम् || क्षेमङ्करेण मुनिना वरपद्यगद्यबंधेन युक्तिकृत संस्कृतबन्धुरेण । विश्वोपकार विलसद्गुणकीर्त्तनाय चक्रे चिरादम र पण्डितहर्षहेतुः ॥ Post संवत् १७०७ मार्गशिर वदि ३० श्रमावास्यां भौबुधवासरान्वितायां Oolophonic : लिषित मिश्रतुलसीरामेण स्वार्थं वा परोपकारार्थं वा । OPENING 10 00 Jain Education International [ 81 यादृशं पुस्तकं दृष्टं तादृश लिषितं मया । यदि सुद्धमसुद्धं वा मम दोषो न दीयते || १|| भग्नपृष्ठकटिग्रीव (वो )वंधु (बद्ध) मुष्टिरधोमुखः । कष्टेन लिप्यते ग्रन्थ (न्थो ) जत्नेन परिपालयेत् ॥ श्री ॥ तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेत्सिथलबंधनात् । मूर्षहस्ते न दातव्यमेवं वदति पुस्तकः ॥ शुभं ददात् ||लेषकपाठकयो ।। 452. चत्वारिंशत्पद्यावली ॥ श्रीगणेशाय नमः ॥ || अथ सरूपनारायणस्य वर्णनम् ॥ गणपतिमतिसुन्दराङ्गमीशं भजदभयप्रदमम्बिकात्मजं तम् । सकलसुर निकाय वन्द्यमानं जगदुदय स्थितिभङ्गहेतुमीडे ॥ | १ || शशिविशदयश. परम्पराभिर्जगदखिलं भृशमुज्ज्वलं प्रकुर्वन् । वितरणरसिकः सरूपनारायण उदयं परिपूर्णमेतु नित्यम् ||२|| कपोलयुगल (स्र) बन्मद सुगन्धलो भाकुलभ्रमद्भ्रमरझङ्कृतिश्रवणहर्ष रोमाञ्चिते । वृषध्वजसुते मतंगजमुखे त्वदीयं मनः, प्रतिक्षणमतीव खेलतु सरूपनारायणः ||३३ प्रथमं निर्मिताः श्लोकाः ७ मु० ४० For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy