SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 80 ] CLOSING :. COLOPHON : Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur 2. Pt. L. N. Śāstri Dadhica Collection) OPENING : Jain Education International शास्त्रकान्तारसञ्चारश्रान्तस्य मनसो मुदे अभिनेया नवाऽत्राऽद्य गोपीनाथकवेः कृतिः || ३|| इति| प्रोत्थानेन सुसत्कृतः स्वसविधे स्थातुं पदं कल्पितम्, वित्तं तावददायि यन्न मनसा स्वप्नेऽपि सङ्कल्पितम् । ग्रामाचोर मेदिनीविलासिताः प्रीत्या वितीर्णास्तथा, मुख्यामात्यपदं गतोऽस्मि न पुनर्मत्प्रार्थनोपेक्ष्यते ॥ ३२ ॥ तः परमपि प्रियमस्ति । तथापीदमस्तु । भरतवाक्यम्श्रीगोपालपदाम्बुजेऽत्र भवतो भक्तिः परा जायताम्, रक्षन्तु क्षितिमण्डलं क्षितिभुजश्चिन्वन्तु नीत्या यशः । विद्वांसोऽनुभवन्त्विमामभिनयैः प्रत्यक्षलक्ष्यीकृताम्, गोपीनाथकवेः कृतिवितनुतामेषा मुदं मन्त्रिणाम् ||३३|| ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ सप्तमोऽङ्कः ॥ इति श्रीकृष्णचरणारविन्दामन्दमकरन्दास्वादमिलिन्दीकृत ***************** "दधीचिवंशोद्भवेन 45 1. सिंहासनद्वात्रिंशिका ॥ सिधि श्रीगणे [शा ]य नमः ॥ या कुन्देन्दुतुषारहारधवला या रक्तपद्मासना, वीणावरदण्डमण्डितकरा या स्वेतवस्त्रावृता । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता, सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥१॥ ||१|| श्री सिंहासनद्वात्रिंशिका प्रारभ्यते ॥ 1 श्रीवन्तिदेशे एकस्मिन् ग्रामे विप्रो वसति । तेन वर्षाकाले कर्षणं कृतम् । युगन्धरी उद्गता । क्रमेण ववृधे । तत राजा प्राह । नाहं यात्रां कुर्वे च मे केनापि प्रयोजनम् । ततस्ताः प्राहुः । भो श्रीभोज य: कश्चिदेतद् विक्रमादित्य चरित्रं पवित्रं देवाङ्गनासंवादसुन्दरं पठिष्यति, वाचयिष्यति, श्रोष्यति, समाचरिष्यति तस्य घृतिकीर्ति For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy