SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ [ 79 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) W. closing & colophon : तथाप्येतदस्तु। पर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्ताम्, राजानः क्ष्मां गलितविषयोपप्लवाः पालयन्तु । तत्त्वोन्मेषादपहततमसस्त्वत्प्रसादान्महान्तः, संसाराब्धि विषयममतातङ्क-पकं तरन्तु ॥३३॥ तथास्त्विति निष्क्रान्ता: सर्वे । समाप्तोऽयं षष्ठोङ्कः ॥६।। इति श्रीकृष्णमिश्रविरचितं प्रबोधचन्द्रोदयं नाटकं समाप्तिमगात् ॥६॥ आसोद्भावोपनामा भुवि विदितयशा रामकृष्णोऽतिविज्ञः, ___ तस्माद् गौर्या विनीतो विविधगुणनिधिविश्वनाथोऽवतीर्णः । तस्माद् विख्यातकीर्तेविविधमखकृतः प्रादुरासीद्भवान्यां, श्रीमत्यां यो गरणेशी भुवि विदितगुणा तस्य चिच्चन्द्रिकास्तु ।। न प्राकृतं त्यक्तमिहास्ति किञ्चिन्मयेति सन्तः श्रुतिगोचरं वः । करोमि तेनास्तु निरङ्कुशेयं चिच्चन्द्रिकानन्दविबोधनाय ॥ ज्ञानतोऽज्ञानतो वापि सुष्ठुराऽसुष्ठु यत्कृतम् । तद्भो क्षमध्वं सद्वृत्ताः परीक्षयत सादरम् ।।१ इति श्रीभावविश्वनाथदीक्षितसूनुगणेशविरचितायां प्रबोधचन्द्रोदयीयचिच्चन्द्रिका [यां]षष्ठोऽङ्कः समाप्तिमगमत् ।।श्रीः॥ 446 . माधवस्वातन्त्र्यम् OPENING : ॥ प्रथमोऽङ्कः ॥ ॥ नान्दी ॥ शिखिफरिणगोपञ्चास्यान् सुरसरितं गिरिसुतां च सन्नीत्या । निर्वहति यो महेशो मनोरथस्याप्तये स स्तात् ॥१ अपि च लोकत्रयस्य कर्ता भक्तानां पापवृन्दसंहर्ता। गोवर्द्धनगिरिधर्ता खगपतिस" हरिः शरणम् ॥२ नान्द्यन्ते सूत्रधारः। अलमतिविस्तरेण । आज्ञप्तोऽस्मि शास्त्रकान्तारश्रान्तधीभिः सुधीभिः। यत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy