SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) COLOPHON : Postcolophonic : OPENING : Jain Education International निर्मायेमां प्रशस्तिं नृपगुणकलितां कल्पयित्वोपहारं, दोर्घायुः पुत्रपौत्रः सुखमनुभवतादाशिषं सम्प्रयुक्ते ||२६|| 439. शृङ्गारशतकम् 300 " ख्यातुं स्मितमुखश ( स ) खोदत्तनयना, [ 77 हिया ताम्यत्यन्तः प्रथमपरिहासे नववधू ||: ४२।। नातनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घं दिवसं विषह्य विषमं यत्नात् कथंचिद्धतः । अन्योन्यस्य हृते मुखे निहितयोस्तिर्यक्कथंचिद् दृशोः, द्वाभ्यामिति विस्मृतव्यतिकरो मानो विहस्योज्झितः । म्लानं यद्वदनाम्बुजं विलुलिता यद्दोमं ( ) गालीलता शुष्कः सम्प्रति मा निशा प्रियतमे यामीति दुर्भाविते । नानादुःखवियोगचन्द्रकिरणप्रौढप्रतापोदय तन्नामास्ति तमत्र चित्रमथ कं फुल्लं यदक्षोत्पलम् ।। ११३ || इत्यमरसिंहकृतौ शृङ्गारशतकं समाप्तमिति भद्रम् || संवत्सरभूवसुशून्यऋतौ चन्द्र सम्मानके किल । इदं च लिखितं च काव्यं शिष्यो बुधस्य च सतः, भावदेवसूरेः श्राह्वैन''देवकामिप्रियं बुधाय || १|| पञ्चाननो ज्ञानगज ( : ) चिरं जीवतु मे गुरुः । यस्य .......भक्त एते वर्णसमुच्चयाः ||२|| पं० भगवतीदासविद्यावेदालंकारज्ञापकाय गुरवे नमः ॥ 442. सुतजन्मोत्सवः श्रासीद्भास्करतो मनुर्वसुमतीनाथाग्रगण्यः पुरा, श्रीवैवस्वतनामधेयविदितो दीप्त्या पितेवोज्ज्वलः । शास्त्र मानवनाम येन रचितं सद्राजधर्मावितं, यत्संश्रित्य जयन्ति भूपतिगरणा लोकद्वयीं धर्मतः ॥ १ तद्वंशेऽवततार सर्वजगतामीशः स्वराण्माधवोभूपात्पंक्तिरथादपङ्किलमनोवृत्तेर्महाविक्रमात् । For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy