SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 76 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N Sastri Dadhica Collection) इषकृष्णदले षष्ठयां गुरावानन्दनन्दनम् । जातं जानन्तु विद्वांसो वेदाध्यङ्कसुधाकरे ।।११३॥ इति श्रीकृष्णचरणारविन्दामन्दमकरन्दास्वादमिलिन्दीकृतमानसेन श्रीदधीचिवंशोद्भवनन्दरामात्मजमालीरामनन्दनेन श्रीगोपीनाथेन विरचित प्रानन्दनन्दने हरिचन्दनवाटिका पूत्तिमगात् ॥५॥ समाप्तोऽयं ग्रन्थः ।। शुभम् ।। The upper folio of the Ms. bears the following Note "अमरकोशोदाहरणरूपमिदम् । अथानन्दनम्दनं काव्यं पञ्चवाटिकं प्रारभ्यते । इदं पुस्तकं पण्डितगोपीनाथेन स्वकृते स्वयं लिख्यते। तत्प० सं०६५” 434. यशस्वत्प्रतापप्रशस्तिः OPENING: ॥ श्रीः ॥ श्रीयशस्वत्प्रशस्तिः।। CLOSING : भोजाद्याः पृथिवीपालाः कर्णाकणि श्रुता मया । श्रीमद्यशस्वत्सदृशो नृपो नाऽलक्षि भूतले ॥१॥ यावद्धराधरधरां धरां धरति मस्तके । शेषस्तावद्यशोलोके तिष्ठतादस्य भूपतेः ॥२॥ यशस्वत्सुयशःपूरविमले जगतां भये ।। विहाय शत्रुवक्त्राणि श्यामत्वं नोपलभ्यते ॥३॥ शूरैर्लब्धयशश्च यैर्नहि पुनभिन्नैस्तथा भेदकः, सोऽयं साप्तपदीनमाचरति न भ्रषं च कल्पात्पथः। नाऽदत्तेऽनभिनीतमण्वपि धनं लभ्यं च न प्रोज्झति, प्रोत्सृष्टाखिलकायथो विजयते श्रीमान् प्रतापायः॥२४॥ दानेन केऽपि दयया कति केऽपि धारा तीर्थे निपात्य तनुमायुरुदग्रकीत्तिम् । वाणी न चेत् कविकुले स्थितिमाचरिष्य त्तत्तद्यशो न धरणौ स्थिरतामुपैष्यत् ॥२५॥ जातो दाधीचवंशे जयपुरवसतिः काव्यवेदान्तवेत्ता, गोपीनाथाभिधानो नृपतिकुलमणेः श्रीयशस्वन्नृपस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy