SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) [ 75 तत्र भवान् कालिदासः कुमारसम्भवं चिकीर्षु : वस्तुनिर्देशरूपं मङ्गलमाचरति-अस्तीति, उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः अस्ति वर्तते। अधिको राजा अधिराजः, राजाहःसखिभ्यष्टच् ।। CLOSING : शुश्रांचके ।। कथंभूता सा वेदिसन्माजनदक्षा वेद्याः देवसमाधिवेदि. काया: । सन्मार्गे सन्माजने दक्षाः प्रवरणाः । इत्यादि इति श्रीमन्महोदारान्तःकरणपरमपण्डितविष्णुदा[सात्मज-हरिदास पण्डितविरचितायां कुमारसभ्नवकाव्यार्थप्रकाशिकायां प्रथमः सर्गः ।।१।। श्री। श्रीनृसिंहाय नमः । श्रीहयग्रीवाय नमः । श्रीगणेशाय नमः ॥ COLOPHON : __425. प्रानन्दनन्दनकाव्यम् OPENING : ॥ श्रीकृष्णाय नमः॥ श्रीकृष्णं कमलाकान्तं कमलायतलोचनम् । कालिन्दीकमले कामं क्रीडन्तं सततं श्रये ॥१॥ सुमनोभिः सुमनोभिः सुमनोभिः सेव्यमानपादयुगम् । कलिकल्मषकुलविघ्ननिघ्नं भक्तेर्भजाम्यहं कृष्णम् ॥२॥ रुद्राणामहमस्मि शङ्कर इति श्रीकृष्णवाक्यादहं, बुद्धवा कृष्णमुमापति निलयनं वृन्दावनं प्रार्थये । भक्तिर्न व्यभिचारिणी यत इयं ज्ञेया हरप्रार्थने, गौरीयं वृषभानुजा किमपरं कृष्णान्न तत्वं परम् ।।३ ॥स्त्रो० न० ॥ (स्त्री-नपुंसकलिङ्ग) हरिचन्दनवाटिका मयेयं निहिता कृष्णपदारविन्दयुग्मे । इह कीर्तिममुत्र मुक्तिमन्तहूं दये श्रीपतिवासमातनोतु ।।११०।। प्रानन्दनन्दनमिदं विबुधामोदप्रदं मया रचितम् । पीयूषकुल्ययाऽदः सेक्ष्यति नारायणः कोऽपि ॥१११।। दाधीचः काश्यपेऽभूज्जयपुरवसतिर्नन्दरामाभिधानो मालीरामः सुतोऽस्याभवदमलमतिस्तस्य चास्तां सुतौ द्वौ । गङ्गाविष्णुः पुरोऽभूद्धरिरतिरवरो ब्रह्मवित् कृष्णभक्तो गोपीनाथाभिधो यो व्यरचयदमितानन्ददं ग्रन्थमेनम् ।।११२॥ CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy