SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 68 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur ; 2. Pt. L.N. Śāstri Dādhica Collection) मीलसरोरुहभासितविग्रह संसृतितापविनाशनकृत्, वरवनमालाभूषितवक्षसि कमला लक्ष्मविभूषणधृत् । मायाजालनिकृन्तनखड्ग चराचरवन्द्यगुणैकतते । जय जय हे० || २ || नखधृतगोवर्द्धन गिरिनायकमद्दतमानसमूह हरे, व्रजपरिरक्षरणसक्षरण हे परिहृतपरिपूजन नाकपते । श्रानकदुन्दुभिनिर्मित सुस्तुति मोदविका शितचित्त हरे | जय जय० ॥३॥ वारिजलोचन जनिमृतिमोचन कोटिविरोचनदेह रुचे, कुटिलालकत तिषट्पद भूषितमुखवारिज यदुवंशपते । क्षीरसमुद्रसुताकरपल्लव सेवितपादसरोज विभो । जय जय० ॥ ४ ॥ शुभमतभक्तमनोज विकाशनमित्र सुपर्वविवंद्यजने, पीतवसनरुचिशोभितकटितट कुण्डलभूषित करुचे । वंशीगीतविमोहितनिर्जर नारदतुम्बुरुगीतनुते । जय जय० ॥ ५ ॥ दुरितविशोषण मापरितोषण लोकविपोषण योगिपते, यि नवनीतापहरणचौरध्वंसितचित्ततमोवितते । कृतगुरुतोषरण परिघृतविद्य धृतमहाकलितापमहौष | जय जय० ॥ ६ ॥ कृतहरमोहन कृतगोदोहन गव्यवि [ भोज ] न भक्तपते, सत्यं ज्ञानमनन्तं ब्रह्मेतिश्रुतिबोध्य हृषीकपते । भूमिजलाग्निनभस्वदनंत विनिर्मितिबीज भवाब्धितरे । जय जय० ॥७॥ तव पदपद्ममहं शरणं प्रकरोमि पुरेश विधेहि जयम् । नीलमनन्तगुणं हृदि तिष्ठतु रूपमिदं सततम् । स्वयतया समवेहि च मां शरणं सुरवर्य गुणेश पते । जय जय० ||८|| पुष्पाञ्जल्यष्टकमिदं गोपीनाथविनिर्मितम् । हस्तौ समानीय पठेत् कृष्णस्य प्रसादकृत् ॥६॥ इति श्रीदधीचिवंशोद्भवगोपीनाथविरचितं पुष्पाञ्जल्यष्टकं समाप्तम् । छ । छ ॥ छ ॥ Jain Education International 322. दधिमथ्यष्टकम् ॥ श्रीगणेशायनमः ॥ ॥ अथ दधिमथि अष्टकम् ॥ महामाया परक्षेत्रं पुष्करात् प्रष्टयोजनम् । तस्य दर्शनमात्रेण शतयज्ञफलं लभेत् ॥१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy