SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) [ 67 तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षणं लक्ष्यताम् ।। इत्याचार्योक्तमिति । COLOPHON : इति श्रीअवताररहस्यनारायणरत्नावली सम्पूर्णा ।। श्रीमते रामानुजाय नमः। कावेरी वर्द्धतां काले काले वर्षतु वासवः । श्रीरङ्गराजो जयतु श्रीरङ्गः श्रीश्व वर्द्धताम् ।।१।। श्रीरामो जयति ॥ श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् । अभंगुरविभूतिम तरङ्गयतु मङ्गलम् ।।२।। श्रीमते हयग्रीवायनमः । श्रीमते नारायणाय नमः । श्रीरामाय नमः ।। 291. राज्यस्तोत्रम् OPENING : ॥ श्रीगणेशाय नमः ॥ भज भुवनेशी स्मर भुवनेशी नम भुवनेशी मन्दमते । यमगृहशासनभूरिविलोडनरक्षणकरणे कोऽपि न ते गृहिणी-भगिनी-दुहिता-सोदरमित्रकुलादिद्रव्यरते । तव नहि कोपि परं तद्दयिताचरणसरोजध्यानमृते, भज भुवनेशी स्मर भुवनेशी नम भुवनेशी मन्दमते ॥२ CLOSING : वृद्धो जातो जरया तप्तः कफयुतलालाघर्घरकण्ठः पश्यसि किं रे कस्य कुटुम्बं संश्रय भुवनपीननितम्बम् ॥१७॥ COLOPHON : इति राज्यस्तोत्रम् ॥ 313. कृष्णपुष्पाञ्जल्यष्टकम् ॥ अथ श्रीकृष्णाष्टकं लिख्यते ॥ व्रजपतिनन्दन सुररिपुभंजन दुष्कृतखण्डन लोकपते कालियमईन कंसनिकन्दन यानीकृतखगवृन्दपते। गोपवधूभिरलंवृन्दावन-भूतलरासविलासरते, जय जय हे शरणागतवत्सल पालय लोकममुं सुमते ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy