SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 62 ] Rajasthan Oriental Research Institute, Jodhpur (B.0. Jaipur; 2. Pt. L.N. Šāstri Dādhica Collection) यत्र देव्याः कपालं व पपात वृषभध्वजात् । ब्रह्मात्मकं महादिव्यं योगिध्येयं सनातनम् ।। महामायामहाक्षेत्रं पीठानां चोत्तमोत्तमम् । सर्वतीर्थवरं चापि सिद्धिदं च ततोऽभवत् ।। पुष्करादुत्तरे भागे योजनाष्टकमानतः । महामायामहाक्षेत्रं वर्तते चातिपावनम् ।। तत्र ब्रह्मकपालस्था योगेशी योगतत्परा। सर्वाकारा निराकारा परा शक्तिर्व्यवस्थिता ।। भद्राय सर्वलोकानां भक्तानामभयाय च । रहोदेशे महारण्ये एकैवैषा सुरेश्वरी ॥ इत्युक्त्वा वरदा देवी साक्षाद्दथिमथी सुतान् । अनुगृह्य प्रसन्ना सा कपालेऽन्तर्षीयत ॥२३॥ महामाया परं क्षेत्रं पुष्करादष्टयोजनम् । तस्य दर्शनमात्रेण शतयज्ञफलं लभेत् ।।२४॥ CLOSING : COLOPHON : इति विराटपुराणे विश्वोत्पत्ती सप्तर्षिसंवादे दधिमथीकपालदर्शनाल सपापकथनं नाम सप्तत्रिंशोऽध्यायः समाप्तः ॥१७ PostColophonic सं० १९३७ जेष्ठ कृष्ण ५ भृगौ ॥ श्रीरस्तु ॥ शुभं भूयात् ।। शुभमस्तु ।। १. शिरोमरिणमूलटीका OPENING : व्याप्तीति समारब्धानुमानप्रामाण्यपरीक्षाकारणीभूतव्याप्तिग्रहोपाय प्रतिपादननिदानं व्याप्तिस्वरूप नरूपणमारभते-नन्वित्यादिना साध्याभाववदव त्तित्वस्याव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिमाशंक्याह साध्यवद्भिन्नेति । CLOSING : अभावप्रत्ययो हि घटत्वादिविशिष्टघटादेः प्रतियोगित्वमवगाहमानो विशेषणस्यापि घटत्वादिः तदवच्छेदकत्वमवच्छेदकत्वमवगाहते न तु स्वातन्त्र्येण घटो नास्तीत्येव प्रतीतिः । तदिहाभावप्रत्ययो हि यदि व्यधिकरणधर्मेण विशिष्टं प्रतियोगिनं नावगाहते । नावगाहत एव तदा तम्यापि प्रतियोगितावच्छेदकत्वं यथावगाहते तहि भ्रम एव । न च ततोऽर्थसिद्धिरिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy