SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 64 ] Rajasthan Oriental Research Institute, Jodhpur (B.0, Jaipur: 2. Pt. L.N. Šāstri Dādhica Collection) COLOPHON : इति श्री जीवनाथानां गुरूणां शिष्यकेण च । कृता समाप्ति(ता)पुस्तेयं नामतस्तर्ककारिका ।।२१।। सं० १६१५ शा० १७८० PostColophonic 206. नव्यमतवादार्थः OPENING : ॥ श्रीगणक्रोडाय नमः ॥ वह्नयाद्यनुमिति प्रति पर्वतीयधूमव्यापको वह्निरित्याकारक: परामर्शी हेतुर्न तु वह्निव्याप्यधूमवान् पर्वत इत्याकारकपरामर्शः । तद्धेतुत्वे कारणतावच्छेदककोटौ व्यापकसामानाधिकरण्यरूपव्याप्तिघटकीभूतसामानाधिकरण्यपदार्थविषयतानिवेशाधिक्येन गौरवमिति व्यापकताज्ञानहेतुता।। : अथ पर्वतत्वावच्छिन्नविशेष्यतानिरूपिताभावप्रकारतानिरूपितप्रति योगितासंबद्धावच्छिन्नप्रतियोगिप्रकारतान्या या पर्वतनिष्ठविशेष्यतानिरूपितसंयोगनिष्ठसंसर्गतानिरूपितव्याप्यत्वावच्छिन्नप्रकारता तच्छालित्वमेव पर्वतत्वावच्छिन्नर्मिकवह्निव्याप्यवत्तानिर्णयत्त्वं प्रकारता ....... CLOSING OPENING 216. परीक्षामुखसूत्रम् : ॥ श्रीजिनाय नमः ॥ ॥ अथ परीक्षामुखस्य सूत्राणि लिख्यन्ते ।। श्लोक : प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥१॥ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् ॥२॥ हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् ॥३॥ तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥४।। अनिश्चितोऽपूर्वार्थः ॥५॥ प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषो वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥७३॥ संभवदन्यद्विचारणीयम् ।।७४॥ इति प्रमाणस्याभासोद्देशः षष्ठमः ॥६॥ CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy