SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ CLOSING COLOPHON OPENING CLOSING OPENING : : : पुलस्त्य उवाच -- 10 COLOPHON : Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) : भीष्म उवाच - Jain Education International कीदृशो गालवो नाम किमाचारो वदस्व मे । आश्रमोऽस्य कुतो ब्रह्मन् पुष्करान्मुनिसत्तम ||२|| विश्वावसोः शीलगुणोपपत्नी ग्रासीत् पुरन्ध्री शुभगा त्रिलोके । लावण्यराशिः शशिकान्तितुल्या मन्दालसा नाम मदालसेव || ता (सा) नन्दने देवरिपुस्तरस्वी संक्रीडती रूपवती ददर्श । पातालकेतुस्तु जहार तन्वी तस्यार्थतः सोरवरो ( ? ) प्रदत्तः ॥ ४२ ॥ हत्वा च दैत्यं नृपतेस्तनजो लब्ध्वा वरोरूपि संस्थितोभूत् । दुष्टो यथा देवपतिर्महेन्द्रः शच्यास्तथा राजसुता मृगाक्ष्याः ।। ४२ ।। एवं चरितमस्य त्वामुत्पत्तिः कथिता मुने । आश्रमस्य च माहात्म्यं भूयः किं श्रोतुमिच्छसि ||४३|| ब्रह्मोवाच इति श्रीपुराणसमुच्चये पुष्करमाहात्म्ये गालवाश्रममाहात्म्यं बिoतमोध्यायः । 160. गोपव्रजीयम् ॥ श्रीगणेशाय नमः ॥ स ददर्श शुभे देशे गोवर्द्धनसमीपगे । यमुनातीरसम्बद्धं शीतमारुतसेवितम् ॥ सा यत्र रोहिणी देवी वसुदेवसुखावहा । तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ।। हरिवंशे गोपव्रजोय | 166. दधिमतीकपाल दर्शनमाहात्म्यम् ॥ श्रीगणेशाय नमः ॥ [ 61 प्रथातः श्रूयतां वत्स पीठं कापालसंज्ञितम् । यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy